कण्णुरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कण्णुरमण्डलम् (Kannur district) केरळराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं कण्णुरनगरम्

कण्णुरमण्डलम्
मण्डलम्
केरळराज्ये कण्णुरमण्डलम्
केरळराज्ये कण्णुरमण्डलम्
Country भारतम्
States and territories of India केरळराज्यम्
Area
 • Total २,९९६ km
Population
 (२००१)
 • Total २४,१२,३६५
 • Density ३०८/km
Website http://www.kannur.nic.in

भौगोलिकम्[सम्पादयतु]

कण्णुरमण्डलस्य विस्तारः २९९६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे वायनाडमण्डलम्, पश्चिमे अरबी समुद्रम्, उत्तरे कासारगोडमण्डलम्, दक्षिणे कोझिकोडेमण्डलम् च अस्ति । अत्र मुख्याः नद्यः सन्ति वळ्ळपत्तनम्, कुप्पम्, माहे, अन्जरकन्डि, थलस्सेरे, रामपुरम्, पेरुम्बा च ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं कण्णुरमण्डलस्य जनसङ्ख्या २,४१२,३६५ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ८१३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८१३ जनाः । २००१-११३३ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ४.८६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००६ अस्ति । अत्र साक्षरता ९५.४१ % अस्ति

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन्नेव मण्डले बहवः प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि -

बाह्यानुबन्धाः[सम्पादयतु]

फलकम्:केरळ मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=कण्णुरमण्डलम्&oldid=480077" इत्यस्माद् प्रतिप्राप्तम्