कनिष्ठिका

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Little finger
Little finger
ल्याटिन् digitus minimus manus,
digitus quintus manus,
digitus V manus
धमनिः Proper palmar digital arteries,
dorsal digital arteries
शिरा Palmar digital veins,
dorsal digital veins
स्नायुः Dorsal digital nerves of ulnar nerve
लसीका supratrochlear
कनिष्ठिका रक्तवर्णेन दर्शिता
दक्षिणहस्तस्य कनिष्ठिका
वामपादस्य कनिष्ठिका

एषा कनिष्ठिका शरीरस्य किञ्चन अङ्गम् अस्ति । एषा कनिष्ठिका हस्तस्य वा पादस्य वा अन्तिमा (पञ्चमी) अङ्गुली । एषा कनिष्ठिका अनामिकायाः अनन्तरं विद्यमाना अङ्गुली । एषा कनिष्ठिका आङ्ग्लभाषायां Little Finger इति उच्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कनिष्ठिका&oldid=408748" इत्यस्माद् प्रतिप्राप्तम्