कन्दशाकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कन्दशाकम्
Kohlrabi stem with leaves
जन्म भारत्
देशीयता भारत्
वृत्तिः कन्दशाकम्

फलकम्:Infobox Cultivar

हरितवर्णस्य कन्दशाकम्
रक्तवर्णस्य कन्दशाकम्
कन्दशाकपर्णम्
कन्दशाकसस्यम्

एतत् कन्दशाकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् कन्दशाकम् आङ्ग्लभाषायां Kohlrabi इति उच्यते । एतत् कन्दशाकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, दाधिकम् इत्यादिकं निर्मीयते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कन्दशाकम्&oldid=480082" इत्यस्माद् प्रतिप्राप्तम्