कमल रणदिव

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Kamal Ranadive
जननम् कमला जयसिंग रणदिव
८ नवंबर १९१७
पुणा, महाराष्ट्रः, भारतम्
मरणम् 2001 (aged 83–84)
देशीयता भारतीया
कार्यक्षेत्राणि कोषीय-जीवविज्ञानम्
संस्थाः क्यान्सर् रिसर्च् सेन्टर् तथा टाटा मेमोरियल् हास्पिटल्
विषयेषु प्रसिद्धः पयिनीरिंग् क्यान्सर् रिसर्च
प्रमुखाः प्रशस्तयः पद्मभूषण-पुरस्कारः
पतिः/पत्नी जयसिंग ट्रिम्बक रणदिव
धर्मः हिन्दूधर्मः


कमल रणदिव / कमल जयसिंह रणदिव (८ नवेम्बर् १९१७-२००१) भारतीया जीवौषधसंशोधिका । अर्बुदरोगस्य कीटाणोः च सम्बन्धविषये कृतेन संशोधनेन सा प्रसिद्धा जाता । भारतीय-महिलाविज्ञानिसङ्घस्य संस्थापकसदस्या वर्तते सा । मुम्बै-नगरस्थे भारतीयार्बुदसंशोधनकेन्द्रे ऐदम्प्राथम्येन १९६० तमे वर्षे सा टिश्यु-कल्चर्-प्रयोगालयं स्थापितवती ।

बाल्यम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कमल_रणदिव&oldid=345850" इत्यस्माद् प्रतिप्राप्तम्