कर्णाटकस्य लोकसभाक्षेत्राणि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कर्णाटकस्य लोकसभाक्षेत्राणि
मैसूरु लोकसभा क्षेत्रम्
मैसूरु लोकसभा क्षेत्रम्

२००८तमे वर्षे प्रचलितस्य सार्वत्रिकनिर्वाचनस्य काले निर्वाचनक्षेत्राणां (लोकसभायाः, विधानसभायाः च) पुनर्विभागः कृतः।

लोकसभाक्षेत्रम् आरक्षितम् (SC/ST/इतरे) विधानसभाक्षेत्राणि
चिक्कोडी इतरे १)निप्पाणी, २)चिक्कोडीसदलगा, ३) अथणी, ४) कागवाड ५. कुडची (SC),६.रायबाग(SC), ७.हुक्केरी, १०.यमकनमरडी (ST)
बेळगावी इतरे ८) अरभावी, ९) गोकाक,११)उत्तरबेळगावी, १२)दक्षिणबेळगावी, १३) ग्रामीणबेळगावी, १६)बैलहोङ्गल, १७) सवदत्तीयल्लम्मा, १८) रामदुर्ग
बागलकोटे इतरे १९)मुधोळ(SC), २०)तेरदाळ, २१)जमखण्डी, २२)बीळगी, २३)बादामी, २४)बागलकोटे२५)हुनगुन्द, ६८)नरगुन्द
बिजापुरम् SC २६)मुद्देबिहाळ, २७)देवरहिप्परगी, २८)बसवनबागेवाडी, २९)बबलेश्वरम्३०) बिजापूरनगरम्, ३१) नागठाण(SC), ३२) इण्डी, ३३) सिन्दगी
गुल्बर्गा SC ३४)अफझलपुरम्, ३५)जेवर्गी, ३९)गुर्मिट्कल्,४०)चितापुर (SC), ४१)सेडम्, ४३)गुल्बर्गाग्रामान्तरम् (SC), ४४)दक्षिणगुल्बर्गा, ४५) उत्तरगुल्बर्गा
रायचूरु ST ३६)सुरपुरम् (ST), ३७)शाहपुरम्, ३८)यादगिरि,५३)रायचूरुग्रामान्तरम्(ST), ५४)रायचूरु, ५५)मान्वी (ST), ५६)देवदुर्गम्(ST), ५७)लिङ्गसूगूरु(SC)
बीदर इतरे ४२)चिञ्चोळी(ST), ४६)आळन्द,४७)बसवकल्याणम्,४८)हुम्नाबाद्, ४९)दक्षिणबीदर, ५६)बीदर, ५१)भाल्की,५२)औराद्(SC)
कोप्पळ इतरे ५८)सिन्धनूरु, ५९)मस्की(ST), ६०)कुष्टगी, ६१)कनकगिरि(SC),६२)गङ्गावती, ६३),यल्बुर्गा, ६४)कोप्पळ,९२)सिरगुप्प(ST)
बळ्ळारी ST ८८)हडगली(SC), ८९)हगरीबोम्मनहळ्ळी(SC), ९०)विजयनगरम्, ९१)कम्प्ली(SC), ९३)बळ्ळारी(ST), ९४)बळ्ळारीनगरम्, ९५)सण्डूरु(ST), ९६)कूड्लिगी(ST).
१० हावेरी इतरे ६५)शिरहट्टी(SC), ६६)गदग, ६७)रोण, ८२)हानगल्, ८४)हावेरी(SC), ८५)ब्याडगी, ८६)हिरेकेरूरु, ८७)राणेबेन्नूरु
११ धारवाड इतरे ६९)नवलगुन्द,७०)कुन्दगोळ, ७१)धारवाड, ७२)पूर्वहुब्बळ्ळीधारवाड, ७३)मध्यहुब्बळ्ळीधारवाड, ७४)पश्चिमहुब्बळ्ळीधारवाड, ७५)कलघटगी, ८३)शिग्गांवी
१२ उत्तरकन्नड इतरे १४)खानापुरम्, १५)कित्तूरु, ७६)हळियाळ, ७७)कारवार, ७८)कुमटा, ७९)भट्कळ, ८०)शिरसि, ८१)यल्लापुरम्
१३ दावणगेरे इतरे १०३)जगळूरु(ST),१०४)हरपनहळ्ळी,१०५)हरिहर,१०६)उत्तरदावणगेरे,१०७)दक्षिणदावणगेरे,१०८)मायकोण्ड(SC),१०९)चन्नगिरि, ११०)होन्नाळी
१४ शिवमोग्गा इतरे १११)शिवमोग्गाग्रमान्तरम्(SC), ११२)भद्रावती, ११३)शिवमोग्गा, ११४)तीर्थहळ्ळी, ११५)शिकारिपुरम्, ११६)सोरब, ११७)सागर,११८)बैन्दूरु
१५ उडुपीचिक्कमगळूरु इतरे ११९)कुन्दापुरम्, १२०)उडुपी, १२१)कापु, १२२)कार्कळ,१२३)शृङ्गेरी, १२४)मूडिगेरे(SC), १२५)चिक्कमगळूरु, १२६)तरिकेरे
१६ हासनम् इतरे १२७)कडूरु, १९३)श्रवणबेळगोळ, १९४)अरसीकेरे,१९५)बेलूरू, १९६)हासनम्, १९७)होळेनरसीपुरम्, १९८)अरकलगूडु, १९९)सकलेशपुरम्(SC)
१७ दक्षिणकन्नडम् इतरे २००)बेळ्तङ्गडी, २०१)मूडबिद्रि, २०२)उत्तरमङ्गळूरुनगरम्, २०३)दक्षिणमङ्गळूरुनगरम्, २०४)मङ्गळूरु, २०५)बण्ट्वाळ, २०६)पुत्तूरु, २०७)सुळ्ळ्य(SC),
१८ चित्रदुर्गम् SC ९७)मोळकाल्मूरु(SC),९८)चळ्ळकेरे(SC),९९)चित्रदुर्गम्,१००)हिरियूरु, १०१)होसदुर्गम्, १०२)होळलकेरे(SC), १३६)शिरा, १३७)पावगड(SC),
१९ तुमकूरु इतरे १२८)चिक्कनायकनहळ्ळी, १२९)तिपटूरु, १३०)तुरुवेकेरे,१३२)तुमकूरु, १३३)तुमकूरुग्रामान्तरम्, १३४)कोरटगेरे(SC),१३५)गुब्बि, १३८)मधुगिरि
२० मण्ड्य इतरे १८६)मळवळ्ळी(SC),१८७)मद्दूरु, १८८)मेलुकोटे, १८९)मण्ड्य, १९०)श्रीरङ्गपट्टणम्, १९१)नागमङ्गलम्,१९२)कृष्णराजपेटे, २११)कृष्णराजनगरम्
२१ मैसूरु इतरे २०८)मडिकेरी, २०९)विराजपेटे, २१०)पिरियापट्टणम्, २१२)हुणसूरु, २१५)चामुण्डेश्वरी, २१६)कृष्णराज, २१७)चामराज, २१८)नरसिंहराज
२२ चामराजनगरम् SC २१३)हेग्गडदेवनकोटे(ST),२१४)नञ्जनगूडु(SC),२१९)वरुणा,२२०)टी नरसीपुरम्(SC), २२१)हनूरु, २२२)कोळ्ळेगाल(SC),२२३)चामराजनगरम्, २२४)गुण्ड्लुपेटे
२३ बेङ्गळूरुग्रामान्तरम् इतरे १३१)कुणिगल्,१५४)राजराजेश्वरीनगरम्, १७६)दक्षिणबेङ्गळूरु,१७७)आनेकल्(SC), १८२)मागडी, १८३)रामनगरम्, १८४)कनकपुरम्, १८५)चन्नपट्टणम्
२४ उत्तरबेङ्गळूरु इतरे १५१)कृष्णराजपुरम्, १५२)ब्याटरायनपुरम्, १५३)यशवन्तपुरम्,१५५)दासरहळ्ळी, १५६)महालक्ष्मी-ले-औट्, १५७)मल्लेश्वरम्,१५८)हेब्बाळ,१५९)पुलिकेशिनगरम्(SC),
२५ मध्यबेङ्गळूरु इतरे १६०)सर्वज्ञनगरम्, १६१)सी.वी.रामन् नगरम्(SC) १६२)शिवजीनगरम्,१६३)शान्तिनगरम्, १६४)गान्धिनगरम्, १६५)राजाजीनगरम्,१६८)चामराजपेटे, १७४)महादेवपुरम्(SC),
२६ दक्षिणबेङ्गळूरु इतरे १६६)गोविन्दराजनगरम्, १६७)विजयनगरम्, १६९)चिक्कपेटे, १७०)बसवनगुडी, १७१)पद्मनाभनगरम्, १७२)बी.टी.एम् ले-औट्,१७३)जयनगरम्, १७५)बोम्मनहळ्ळी,
२७ चिक्कबळ्ळापुरम् इतरे १३९)गौरीबिदनूरु, १४०)बागेपल्ली, १४१)चिक्कबळ्ळापुरम्,१५०)यलहङ्क, १७८)होसकोटे, १७९)देवनहळ्ळी(SC),१८०)दोड्डबळ्ळापुरम्,१८१)नेलमङ्गलम्(SC),
२८ कोलार SC १४२)शिड्लघट्ट, १४३)चिन्तामणी, १४४)श्रीनिवासपुरम्,१४५)मुळबागिलु(SC), १४६)कोलारगोल्ड्फील्ड्स्(SC), १४७)बङ्गारपेटे(SC), १४८)कोलार, १४९)मालूरु