कवकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विविधानि कवकानि

कवकं तु एकः सस्यविशेषः । कवकानि जीविनः येषां कोशभित्तौ कैटिन्शर्करा अस्ति। छायासञ्छन्नेषु आर्द्रप्रदेशेषु कवकानि वर्तन्ते। शकानि इव पकक्रियासु उपयुज्यन्ते । एतषु शतशः भेदाः सन्ति ।

गणकम्[सम्पादयतु]

सामान्यकवकम्

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कवकम्&oldid=340997" इत्यस्माद् प्रतिप्राप्तम्