काजी नजरुल इसलाम

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(काजी नज़रुल् इस्लाम् इत्यस्मात् पुनर्निर्दिष्टम्)
काजी नज़रुल् इस्लाम्
কাজী নজরুল ইসলাম
काजी नज़रुल् इस्लाम् (१९२६ संवत्सरे,चित्तग्रामे)
जननम् १८९९ तमवर्षस्य मेमासस्य चतुर्विंशतिः दिनाङ्कः[१]
चुरुलिया, पश्चिमबङ्गःभारतम्
मरणम् १९७६ तमवर्षस्य अगास्ट् मासस्य ऊनत्रिंशत् दिनाङ्कः
ढाका, बाङ्गलादेशः
वृत्तिः कविः, गद्यलेखकः, सङ्गीतकारः, औपन्यासिकः, नाट्यकारः.
भाषा बङ्गाली
उर्दू
फार्सी
राष्ट्रीयता भारतीय, बाङ्गलादेशी[२]
परम्परा बङ्गाली
प्रमुखकृतयः विद्रोही, "अग्निवीणा" ("অগ্নিবীনা","Lyre of Fire") , धूमकेतुः(The Comet), बन्धनहारा(Free from Bonds), नज़रुलगीतिः
प्रमुखप्रशस्तयः एकुशे पदकः
पद्मविभूषण पुरस्कारः
पतिः/पत्नी प्रमिला देवी



हस्ताक्षरम्

काजी नज़रुल् इस्लाम् (मै २४, १८९९ - अगष्ट् २९, १९७६[१]),(ज्येष्ठः ११, १३०६ - भाद्रपद १२, १३८३ बङ्गाब्दः), एकः अग्रणी बङ्गालिकविरासीत् । विंशशताब्द्याः अन्यतमः जनप्रियः संङ्गीतज्ञः दार्शनिकश्च आसीत् । अयञ्च बाङ्गलाभाषायाः साहित्यक- देशप्रेमिरूपेण बाङ्गलादेशस्य राष्ट्रियकविरूपेणापि ख्यातः । पश्चिमबङ्गः एवं बाङ्गलादेशः – उभयत्रापि तस्य कविता-गीतानि समादृतानि । तस्य कवितायाः 'विद्रोही'दृष्टिभङ्गीत्वात् काजी नज़रुल् इस्लाम् महोदयः विद्रोहिकविः इत्यपि नाम्ना ख्यातः । तस्य रचनासु मनुष्याणाम् उपरि अत्याचार-सामाजिकशोषणमेत्यादीनि मुख्यविषयत्वेन प्रतिपादितमस्ति । विंशशताब्द्यां बङ्गनवजागरणे नज़रुलस्य मर्यादा-गुरुत्वञ्च बह्वासीत् । सः कवि-साहित्यिक-सङ्गीतज्ञ-सांवादिक-सम्पादक-राजनीतिविद्रूपेण तथा सैनिकरूपेण अन्यायस्य प्रतिवादम् अकरोत् । नज़रुलस्य रचनासु सैव मनोभावः प्रतिफलति । अग्निवीणाहस्ते तस्य साहित्यलोके प्रवेशः, धूमकेतुसदृशः स्वप्रकाशः आसीत् । तस्य जन्म-मृत्युवार्षिकी विशेषमर्यादया उभयबङ्गप्रदेशे प्रतिवत्सरं जनैः उत्साहेन उद्यापितं भवति ।

नज़रुल् एकस्मिन् दीनपरिवारे अजायत । तस्य प्राथमिकशिक्षा धर्मीयशिक्षा आसीत् । स्थानीये मस्जिदे सः मुयाज्जिनरूपेण (प्रार्थनाहवायकरूपेण) अपि कार्यमकरोत् । कैशरे विविधनाट्यदलेन सह कार्यं कृत्वा सः कविता-नाटक-साहित्यविषयेषु सम्यक् ज्ञानम् अलभत । भारतीयसेनावाहिन्यां स्वल्पदिनानि कार्यकरणानन्तरं सः सांवादिकतां वृत्तिरूपेण पर्यचिनोत् । अस्मिन् समये नज़रुल् कोलकातायाम् आसीत् एवञ्च विदेशीशासनस्य (ब्रिटिश्) विरुद्धम् आचरिते प्रत्यक्षसंग्रामम् प्राविशत् । तेन प्रकशिताः रचनाः शासकविरुद्धत्वात् नज़रुल् महोदयः ब्रिटिशसर्वकारैः कारागारे क्षिप्तः आसीत् । कारागारावासकाले सः राजबन्दीर् जबानबन्दी ('রাজবন্দীর জবানবন্দী', अर्थः - 'राजबन्देः वाक्-बन्धनम्') इति लेखं लिखितवान् । तस्य साहित्यकर्मणा साम्राज्यवादस्य विरोधिता सुस्पष्टम् आसीत् । धर्मभेदस्य विरुद्धे अपि नज़रुलस्य विद्रोहः आसीत् । लघुकथा-उपन्यास-नाटकेत्यादीनि रचनानि सत्त्वेऽपि नज़रुल् महोदयः कविरूपेण अधिकप्रसिद्धः । बाङ्गलाकाव्यपरम्परायां सः एकस्याः नवधारायाः सूचनाम् अकरोत् (इस्लामी-सङ्गीतम् तथा गज़ल्) । परन्तु उत्कृष्टानि श्यामासङ्गीतानि एवं हिन्दुभक्तिगीतानि अपि तेन रचितानि । नज़रुल् महोदयः प्रायः ३००० गीतानि रचितवान् । न केवलं तद् अधिकांशगीतेषु सुरारोपमपि अकरोत् । इदानीं तानि गीतानि 'नज़रुल्-सङ्गीतं' वा 'नज़रुलगीतिः' नाम्ना ख्यातानि । मध्यवयसि सः 'पिक्स्' इति भयानाकरोगाक्रान्तः आसीत्[३]। एतस्मात् सः आमृत्युपर्यन्तं साहित्यकर्मतः विरतः आसीत् । अन्तिमवयसि तस्य मानसिकभारसाम्यं नष्टमासीत् । १९७२ तमे संवत्सरे बाङ्गलादेशसर्वकारस्य आमन्त्रणं प्राप्य नज़रुल् महोदयः सपरिवारं ढाकां गतवान् आसीत् । तत्रैव सः मृत्युवरणम् (अगष्ट् २९, १९७६) अकरोत् ।

जीवनी[सम्पादयतु]

जन्म एवं प्राथमिकजीवनम्[सम्पादयतु]

१८९९ तमसंवत्सरस्य मै मासस्य २४ दिनाङ्के (ज्यैष्ठः ११, १३०६ बङ्गाब्दः) भारतस्य पश्चिमबङ्गराज्यस्य वर्धमानमण्डलस्य चुरुलियाग्रामे नज़रुल् महोदयः अजायत । चुरुलियाग्रामः आसनसोलेति महकुमाविभागे 'जामुरिया' समष्टि-उन्नयन-परिषदि अवस्थितः । एषः(काजी नज़रुल् इस्लाम्) पितामहस्य 'काजी आमिन् उल्लाह्' महोदयस्य 'काजी फकीर् आहमद्' इति पुत्रस्य षष्टपुत्रः । तस्य माता 'जाहिदा खातुन्' आसीत् । नज़रुलस्य पिता मुस्लिम् मस्जिदे 'इमाम्'(याजकः) आसीत् । काजी नज़रुल् इस्लाम् महोदयस्य बाल्यकाले 'दुखु मिया' इति उपनाम आसीत् । १००८ क्रैस्ताब्दे यदा तस्य पितुः मरणम् अभवत् तदा परिवारस्य आर्थिकाभावात् सः बाल्यैव दशमे वयसि जीविकानिमित्तं कार्यकरणम् आरब्धवान् । एतस्मात् नज़रुल् महोदयस्य पारम्परिकशिक्षा स्तब्धासीत् । [१][४]

टिप्पणी[सम्पादयतु]

  1. १.० १.१ १.२ "काजी नज़रुल् इस्लाम्". एशियाटिक् सोसैटी. 
  2. "काजी नज़रुल् इस्लाम् महोदयस्य जन्मवार्षिकोत्सवः". टैम्स् अफ़् इण्डिया. Archived from the original on 2013-11-10. आह्रियत २४ एप्रिल् २०१३. 
  3. फारुक्, डा. मोहाम्मद् ओमर् (२००७-०३-१०). "नज़रुलस्य अस्वास्थ्यम् एवं चिकित्सा" (HTML). Nazrul.org (मार्च् २००७). आह्रियत २००७-०३-१०. 
  4. चौधुरी, दिलीप (२००६-०९-२२). "नज़रुल् इस्लाम्: The unparalleled lyricist and composer of Bengal" (HTML). Press Information Bureau, Government of India. आह्रियत २००६-०९-२२. 
"https://sa.wikipedia.org/w/index.php?title=काजी_नजरुल_इसलाम&oldid=480109" इत्यस्माद् प्रतिप्राप्तम्