काष्ठा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


अयं भारतीयकालमानस्य लाघुबिन्दुः अस्ति । पञ्चक्षणानां समूहस्य काष्ठा इति वदामः ।

  • एकः तृसरेणुः = ६ ब्रह्माण्डीयः अणुः ।
  • एका त्रुटिः = ३ तृसरेणवः, यः सैकिण्ड् इत्यस्य १/१६८७.५ भागः ।
  • एका वेधा =१०० त्रुटयः।
  • एका लावा = ३ वेधाः।
  • एकः निमेषः = ३ लावाः, अक्षिपटलस्य सहजनिमीलनोन्मूलनकालः ।
  • एकं क्षणम् = ३ निमेषाः।
  • एका काष्ठा = ५ क्षणानि = ८ सैकिण्ड्स् ।
काष्ठा
काष्ठा
काष्ठा
"https://sa.wikipedia.org/w/index.php?title=काष्ठा&oldid=395274" इत्यस्माद् प्रतिप्राप्तम्