कुटजाद्रिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कुटजाद्रिः
कुटजाद्रिपर्वतात् पश्चिमघट्टस्य दर्शनम्
उत्तुङ्गता १३४३ m (४,४०६ ft)
स्थानम्
स्थानम् कर्णाटक, भारतम्
श्रेणी पश्चिमघट्टः
Coordinates १३°५१′३९″ उत्तरदिक् ७४°५२′२९″ पूर्वदिक् / 13.86083°उत्तरदिक् 74.87472°पूर्वदिक् / १३.८६०८३; ७४.८७४७२निर्देशाङ्कः : १३°५१′३९″ उत्तरदिक् ७४°५२′२९″ पूर्वदिक् / 13.86083°उत्तरदिक् 74.87472°पूर्वदिक् / १३.८६०८३; ७४.८७४७२
आरोहणम्
प्रथमारोहणम् प्राचीनकाले
सुलभतमः मार्गः नागोडीमार्गेण

कुटजाद्रिः (Kodachadri) (१३४३ मीटर्मितोन्नतं समुद्रतलात्) दक्षिणभारतस्य पश्चिमघट्टेषु (कर्णाटकस्य शिवमोग्गमण्डलम्) गहनारण्ये विद्यमानः पर्वतः ।

कुटजाद्रिपर्वतप्रदेशः श्रीमूकाम्बिकायाः मूलस्थानम् । एतत् शङ्कराचार्याणां तपोभूमिः । अत्र सर्वज्ञपीठम् अम्बावनं चित्रमूलसिंहासनं च सन्ति । ३२ हस्तैः युक्ता व्याघ्रमूर्तिः अत्र अस्ति । उन्नते पर्वते गणपतेः मन्दिरम् अस्ति । पादचारणाय अयं प्रदेशः अत्युत्तमः अस्ति ।

मार्गः[सम्पादयतु]

जोगजलपाततः ६२ कि.मी.
शिवमोग्गतः ३३ कि.मी ।
होसनगरतः २६कि.मी
सागरतः ७ कि.मी. ।

ततः दशकिलोमीटरपादचारणम् । लघुवाहनानि स्वकीयानि भवन्ति चेदुत्तमम्।

वीथिका[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कुटजाद्रिः&oldid=481490" इत्यस्माद् प्रतिप्राप्तम्