कुमारधारा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कुमारधारा
नदी
कुमारधारा सरित्
कुमारधारा सरित्
देश भरतः
राज्य कर्नाटक
क्षेत्र सुल्लिअ


एषा भारतस्य नदीषु अन्यतमा ।कर्णाटकस्य सुळ्य इति उपमण्डलस्य प्रमुखनद्योः अन्यतरा एषा ।दक्षिणकन्नडमण्डलस्य उप्पिनङ्गडि इति स्थाने नेत्रावत्या सङ्गच्छति ।अग्रे पश्चिमाभिमुखं प्रवह्य्य मङ्गळूरु समीपे सिन्धुसागरं गच्छति । कर्णाटकस्य देवलयेषु अन्यतमा श्री कुक्के सुब्रह्मण्यदेवालयः कुमारनद्याः समीपे अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कुमारधारा&oldid=419125" इत्यस्माद् प्रतिप्राप्तम्