कुसुमितलतावेल्लिता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तिचरणम् अक्षरसङ्ख्या 18स्याद्भूतर्त्वश्वै: कुसुमितलता वेल्लिता म्तौ नयौ यौ । केदारभट्टकृत-वृत्तरत्नाकर:३.९७

कुसुमितलतावेल्लिता।

प्रतिचरणम् अक्षरसङ्ख्या 18

स्याद्भूतर्त्वश्वै: कुसुमितलता वेल्लिता म्तौ नयौ यौ । केदारभट्टकृत-वृत्तरत्नाकर:३.९७

ऽऽऽ ऽऽ। ।।। ।ऽऽ ।ऽऽ ।ऽऽ

म त न य य य।

यति: पञ्चभि: षड्भि: सप्तभि:च।

उदाहरणम् -

धर्मग्लानिर्वापि बलवदधर्मो यदा जायते च,

तस्मिन्नात्मानमवसृजाम्यव्ययोऽजोऽपि चाहम्।

साधूनां रक्षां खलविदलनं धर्मसंस्थापनं च,

कर्तुं मे दिव्यं जननमपि कर्मेति बुद्ध्वा विमुक्ति:॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कुसुमितलतावेल्लिता&oldid=408935" इत्यस्माद् प्रतिप्राप्तम्