कुस्तुम्बरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कुस्तुम्बरी

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Apiales
कुलम् Apiaceae
वंशः Coriandrum
जातिः C. sativum
द्विपदनाम
Coriandrum sativum
L.

कुस्तुम्बरी (Coriander) धान्याकम् भारते वर्धमानः कश्चन धान्यविशेषः । इदं धान्याकम् अपि सस्यजन्यः आहारपदार्थः । इदं आङ्ग्लभाषायां Coriander इति उच्यते । अस्य धान्याकस्य सस्यशास्त्रीयं नाम अस्ति Coriandrum Saticiam इति । अस्य धान्याकस्य धान्यकं, धान्यका, धान्यं, धानी, धानेयकः, कुस्तुम्बरुः, अल्रका, छत्रधान्यं, वितन्नकं, कुस्तुम्बरी, सुगन्धी, शाकयोग्यं, सूक्ष्मपत्रं, जनप्रियं, धान्यबीजं, बीजधान्यं, वेधकम् इत्यादीनि अन्यानि अपि नामानि सन्ति । एतत् धान्याकम् अपि भारते सर्वस्य अपि गृहस्य पाकशालायां भवति एव । एतत् यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्य धान्याकसस्यस्य पत्रं, पुष्पं, काण्डं, मूलं तथा शलाटुः च उपयुज्यते ।

प्रधानेषु उपस्करद्रव्येषु द्रव्येषु अन्यतमा कुस्तुम्बरी । अस्याः बीजं, सस्यं च व्यापकरुपेण नित्यजीवने उपयुज्यते । आहारे सारः, क्वथितम् इत्यादीनां निर्माणे अस्य बीजानि, चित्रन्नं व्यञ्जनं इत्यादिषु पुर्णानां च उपयोगः क्रियते । अस्य एव कश्चन विशिष्ठेः गन्धः विद्यते । व्यञ्जनेषु कुस्तुम्बरीप्रयोगः आरोग्यप्रदः इति शुश्रुतस्य मतम् ।

आयुर्वेदस्य अनुसारम् अस्य धान्याकस्य स्वभावः[सम्पादयतु]

धान्याकबीजानि

एतत् धान्याकं यदा अशुष्कं भवति तदा मधुरं, सुगन्धयुक्तं हृद्यं च भवति । यदा शुष्कं भवति तदा कषायं, तिक्तमधुरं च भवति । एतत् धान्याकं स्निग्धं, शीतवीर्यं च ।

“आर्द्रा कुस्तुम्बरुः कुर्यात्स्वादुः सौगन्ध्यहृद्यताम् ।
सा शुष्का मधुरा पाके स्निग्धा तृट्दाहनाशिनी ॥
धान्यकं कासतृट्छर्दिर्ज्वरह्रुच्चक्षुषो हितम् ।
कषायं तिक्तमधुरं हृद्यं रोचनदीपनम् ॥“ (धन्वन्तरिकोषः)
धान्याकपुष्पम्

आयुर्वेदस्य अनुसारम् अस्याः उपयोगाः[सम्पादयतु]

मुखनेत्रनासिकादिरोगेषु उपयुक्तता[सम्पादयतु]

अपक्वकुस्तुम्बरीपर्णानि पिष्ट्वा लेप कृत्वा ललाटे लेपनेन शिरोवेदना अपगच्छति । पित्रस्य कारणेन जातः शोथः विसर्पिः (harpes) शनगण्डः गण्डमाला इत्यादिषु अपि अयं लेपः परिणामकारी । रक्तपित्तकारणेन नासिकातः रक्तस्रावः भवति चेत् कुस्तुम्बरीरसः नासिकायां स्थापनीयः । रक्तनेत्रे सति कुस्तुम्बर्याः रसेन्द्र कषायेन वा नेत्रं क्षालनीयम्

मनोरोगनिवारिकार[सम्पादयतु]

कुस्तुम्बरीबीजस्य त्वचं निष्कास्य मज्जाभागं क्षीरेण सह क्वथयित्वा सेव्यते चेत् भ्रमः मूर्छा, विस्मरणम् इत्यादयः मानसिकरोगाः शाम्यन्ति । इयं मस्तिष्कस्य बलप्रदा ।

तृष्णा निवारिका[सम्पादयतु]

अत्यन्तपिपासया यदा तृणारोगः भवति तदा कुस्तुम्बरीबीजानि किञ्चित्कानं शीतजले संस्थाप्य तदनन्तरं शोधयित्वा पातव्यम् । केषाञ्चित् सदा पिपासा भवति । तेन सह शरीरे दाहस्य अनुभवोऽपि भवति । नेत्रे ज्वलतः । शरीरस्य प्रत्येकमपि अङ्गं दहति वा इति भासते । अस्य कस्तुम्बरीरसेन शर्करां योजयित्वा सेवन्ते चेत् परिणामकारी इति प्रसिद्धः लेखकः चन्द्रशेखर ठाकूरः वदति ।

कुस्तुम्बरीपानकं प्रतिदिनं प्रातः सेवन्ते चेत् दाहः पिपासा च शाम्यति । शरीरस्य सर्वाणि स्नोतांसि शुद्धानि भवन्ति इति भावमिश्रस्य मतम् । ज्वरे कुस्तुम्बरीकषायः परिणामकारी ।

इतरे उपयोगाः[सम्पादयतु]

वमनं, शीतज्वरः , कामुकताधिक्यता इत्यादिषु पित्तजरोगेषु शकरामिश्रितः कुस्तुम्बरीरसः परिणामकारी । आंद्रकेन सह कुस्तुम्बरीरसस्य पानं आमज अजीर्णता अपगच्छति । मूत्राशयः परिशुद्धः भवति ।

कुस्तुम्बरीनिर्मितानि औषधानि[सम्पादयतु]

१. धान्याकादि हिमम्
२. धान्यपञ्चकक्राथम्
सेवनप्रमाणः
चूर्णम् -२-६ ग्राम्
हिमम् – २०-२४ ग्राम्
तैलम् -१-३ बिन्दुवः

संक्षिप्तचिकित्सासूची[सम्पादयतु]

१. एतत् धान्याकं शिरोवेदनां, सर्पसुत्तुरोगं च निवारयति ।
२. धान्याकं मुखे जातान् पिटकान् शमयति । अस्य रसं मुखे संस्थाप्य निष्ठीवनं करणीयम् ।
३. नासिकातः रक्तं स्रवति चेत् अस्य धान्याकस्य रसं नासिकायां स्थापयन्ति ।
४. नेत्रं रक्तवर्णीयं जातं चेत् अपि धान्याकस्य कषायं नेत्रे स्थापयन्ति ।
५. मस्तिष्कसम्बद्धेषु रोगेषु धान्याकस्य त्वक् निष्कास्य क्षीरं योजयित्वा कषायं निर्माय दीयते । अस्य कषायस्य सेवनेन शिरोभ्रमणं, मूर्छारोगः, विस्मरणशीलता च न्यूना भवति ।
६. अस्य धान्याकस्य कषायम् अरुचौ, वमने, अजीर्णे, अतिसारे, उदरबाधायां, कृमिरोगे च दातुं शक्यते ।
७. धान्याकस्य शीतकषायं ज्वरावसरे जायमानस्य तृष्णायाः, दाहस्य वा शान्त्यर्थं दीयते ।
८. शिरोवेदनायां धान्याकस्य बीजस्य लेपनम् अपि क्रियते ।
९. रक्तसहिते अर्शिस्-रोगे अस्य धान्याकस्य कषायं यच्छन्ति ।
१०. बहुकालतः पीड्यमाने पीनसे धान्याकम् उष्णजले योजयित्वा पातुं शक्यते ।
११. धान्याकस्य शीतकषायं खण्डशर्करया सह प्रातःकाले पिबन्ति चेत् अन्तर्दाहः निवारितः भवति ।
१२. धान्याकं शुण्ठी च योजयित्वा निर्मितं कषायम् अजीर्णम् उदरबाधां च निवारयति ।
१३. बालाः अधिकं कासन्ते चेत्, बालानाम् अस्तमायां च तण्डुलस्य प्राक्षालनजलं, धान्याकस्य चूर्णं, शर्करां च योजयित्वा दातुं शक्यते ।
१४. एतत् धान्याकं त्रिदोषहरम् ।
१५. धान्याकं हृदयस्य नेत्रस्य च हितकरम् ।
१६. एतत् धान्याकं मूत्रलम्, दीपनम्, अवृष्यं, ज्वरघ्नि, रोचकं, च अस्ति ।
१७. धान्याकं काश्यकं, ज्वलनं, शरीरस्य शुष्कत्वं च निवारयति ।
१८. एतत् धान्याकं कफं पित्तं च नाशयति ।
१९. अस्य धान्याकस्य उल्लेखः भावप्रकाशे, राजकोषे अपि कृतः अस्ति ।
२०. अभिष्यन्दरोगे अपि अस्य धान्याकस्य रसं कषायं च उपयुज्यते । (कोळिकण्णुरोगः इति उच्यते कन्नडभाषायाम्, आङ्ग्लभाषायां Red eyes इति उच्यते ।)
२१. अस्य धान्याकस्य अधिकसेवनेन शुक्रधातु क्षीयते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कुस्तुम्बरी&oldid=395465" इत्यस्माद् प्रतिप्राप्तम्