कोडुङ्ङल्लूर् कुञ्ञिक्कुट्टन् तम्पुरान्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कॊडुङ्ङल्लूर् कुञ्ञिक्कुट्टन् तम्पुरान् इत्यस्मात् पुनर्निर्दिष्टम्)
केरळव्यासः कॊडुङ्ङल्लूर् कुञ्ञिक्कुट्टन् तम्पुरान्
जन्म १८६४ सप्तम्बर् ०९
कॊडुङ्ङल्लूर्, श्रीशिवपुरम्, केरलम्
मृत्युः १९१३ जनुवरी २२
श्रीशिवपुरम्
देशीयता भारतीयः
वृत्तिः संस्कृत, मलयाळकविः
भार्या(ः) कॊडुङ्ङल्लूर् कोयिप्पळ्ळि पाप्पियम्बा
कुट्टिप्पाऱुवम्बा
श्रीदेवित्तम्पुराट्टी

क्रिस्त्वब्दे १८६५ तमे वर्षे कोडुङ्ङल्लूर् कोविलके (कोटिलिंगपुर राजप्रासादे) कविश्रेष्ठस्य रामवर्मणः जनिम् अलभत । तस्य पिता वेण्मणि अच्छन् नम्पूतिरिप्पाड् आसीत् । माता कुञ्ञिप्पिळ्ळ तम्पुराट्टी (राज्ञी) च । पितरौ तं वात्सल्येन 'कुञ्ञिक्कुट्टन्' इति आह्वयताम् । बाल्ये एव सः कवितारचनायां समर्थः आसीत् । तेन लेखाः अपि पद्यैः लिखिताः आसन् । सः गैर्वाण्यां कैरळ्यां च अनेकान् ग्रन्थान् व्यरचयत् । तेषां संख्या पञ्चशदधिका भवति । महाभारतं लक्षाधिकैः श्लोकैः वेदव्यासेन रचितं भवति । एतस्य समग्रं वृत्तानुवृत्तं विवर्तनं कैरळ्यां सार्धसंवत्सरद्वयेन कुञ्ञिक्कुट्टन् तम्पुरान् महाशयेन कृतम् । अनेन विवर्तनेन महानुभावोऽयं केरळव्यासः इति बिरुदं शाश्वतम् यशः च अलभत् । तस्य प्रतिभायत्नः सर्वेषाम् आदरणीयः अनुकरणीयश्च भवति ।