कोडरमामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कोडर्मामण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)

कोडर्मामण्डलम् (Koderma District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं कोडर्मा नगरम् ।

कोडर्मामण्डलम्
मण्डलम्
झारखण्डराज्ये कोडर्मामण्डलम्
झारखण्डराज्ये कोडर्मामण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total १,५०० km
Population
 (२००१)
 • Total ७,१७,१६९
 • Density ३०८/km
Website http://koderma.nic.in/

भौगोलिकम्[सम्पादयतु]

कोडर्मामण्डलस्य विस्तारः १५०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे गिरिडीहमण्डलम्, पश्चिमे बिहारराज्यम्, उत्तरे बिहारराज्यम्, दक्षिणे हजारीबागमण्डलम् च अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं कोडर्मामण्डलस्य जनसङ्ख्या १४९१८७९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४२७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४२७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३२.५९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४९ अस्ति । अत्र साक्षरता ६८.३५ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले षट् उपमण्डलानि सन्ति । तानि-

  1. कोडर्मा
  2. जैनगरम्
  3. मारकचो
  4. सत्गवान्
  5. चान्दवारा
  6. दोम्चञ्च

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कोडरमामण्डलम्&oldid=478892" इत्यस्माद् प्रतिप्राप्तम्