कोप्पळलोकसभाक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


कोप्पळलोकसभाक्षेत्रंकर्णाटकस्य २८ लोकसभाक्षेत्रेषु अन्यतमम् ।

विधानसभाक्षेत्राणि[सम्पादयतु]

कोप्पळलोकसभाक्षेत्रे प्रकृतं कर्णाटकस्य विधानसभायाः अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति ।

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
५८ सिन्धनूरुविधानसभाक्षेत्रम् इतरे रायचूरुमण्डलम्
५९ मस्कीविधानसभाक्षेत्रम् ST रायचूरुमण्डलम्
६० कुष्टगीविधानसभाक्षेत्रम् इतरे कोप्पळमण्डलम्
६१ कनकगिरिविधानसभाक्षेत्रम् SC कोप्पळमण्डलम्
६२ गङ्गावतीविधानसभाक्षेत्रम् इतरे कोप्पळमण्डलम्
६३ यल्बुर्गाविधानसभाक्षेत्रम् इतरे कोप्पळमण्डलम्
६४ कोप्पळविधानसभाक्षेत्रम् इतरे कोप्पळमण्डलम्
९२ सिरगुप्पविधानसभाक्षेत्रम् ST बळ्ळारीमण्डलम्

लोकसभासदस्याः[सम्पादयतु]

वर्षम् लोकसभासदस्यः पक्षः
१९६२ शिवमूर्तिस्वामी सिद्दप्पय्यस्वामी लोकसेवकसङ्गः
१९६७ ए.सङ्गण्णः भारतीयराष्ट्रियकाङ्ग्रेस्
१९७१ सिद्दरामेश्वरस्वामी बसय्यः भारतीयराष्ट्रियकाङ्ग्रेस्
१९७७ सिद्दरामेश्वरस्वामी बसय्यः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८० हेच्.जी. रामुलु भारतीयराष्ट्रियकाङ्ग्रेस् -१
१९८४ हेच्.जी. रामुलु भारतीयराष्ट्रियकाङ्ग्रेस्
१९८९ बसवराजपाटीलः जनतादळम्
१९९१ अन्सारी बसवराजपाटीलः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९६ बसवराजरायरेड्डी जनतादळम्
१९९८ हेच्.जी. रामुलु भारतीयराष्ट्रियकाङ्ग्रेस्
१९९९ हेच्.जी. रामुलु भारतीयराष्ट्रियकाङ्ग्रेस्
२००४ विरूपाक्षप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
२००९ शिवरामगौड शिवण्णगौडः भारतीयजनतापक्षः