कोल्लूरु

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कोल्लुरु मण्डलम्/ಕೊಲ್ಲೂರು
ग्रामः
श्रिकोल्लुर्मूकाम्बिका मन्दिरम्
श्रिकोल्लुर्मूकाम्बिका मन्दिरम्
राष्ट्रम्  भारतम्
राज्यम् कर्णाटकराज्यम्
मण्डलम् उडुपी
संस्थापनम् 1997
Population ११,१२,२४३
भाषाः
 • अधिकृत कन्नडभाषा
 • भाष्यमानाः भाषाः तुलुभाषा, कन्नडभाषा, कोन्कनीभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूटसंख्या
576 220
ISO 3166 code IN-KA-UD
Website www.kollur.com
मूकाम्बिकामन्दिरम्

कोल्लूरु (Kollur) कर्णाटकराज्यस्य उडुपीमण्डले विद्यमानं प्रसिद्धं यात्रास्थानं विद्यते । पुराणानुसारं महारणपुरम् इति इदं प्रसिद्धम् आसीत् । पश्चिमपर्वतश्रेणीषु कोडचाद्रिपर्वतस्य सानुप्रदेशे श्रीमूकाम्बिकादेवालयः महर्षिणा परशुरामेण निर्मितः इति पौराणिकाधारः अस्ति । अत्रत्या देवता पर्वतेश्वरी पार्वती श्रीमूकाम्बिकादेवी । इदं सिद्धपीठम्श्रीशङ्कराचार्याः तपः आचरणीयम् इति निश्चित्य अत्र आगत्य श्रीचक्राराधनं कृतवन्तः इति इतिहासे उल्लेखः अस्ति ।

गर्भगृहे स्वर्णरेखासहितः शिवलिङ्गः अस्ति । अत्र मूकाम्बिकादेवी शिवेन सह आगत्य लिङ्गरूपेण प्रत्यक्षा भूत्वा मूकासुरं घातितवती । अतः कोल्लूरु शिवशक्त्याः सङ्गमः इति वदन्ति। शक्तिक्षेत्रम् इत्यपि इदं प्रसिद्धम् । पञ्चमुखगणेशः अत्रत्यम् अन्यत् आकर्षणम् । दक्षिणभारतीयाः भक्ताः अत्र महता प्रमाणेन आगच्छन्ति । श्रीवादिराजस्वामिनः अत्र आगत्य देवीं कात्यायनीं 'दुर्गे' इति प्रार्थितवन्तः । प्रतिदिनम् अत्र होमहवनादिकम् अन्नदानं च प्रचलति।

मूकाम्बिकामन्दिरप्रवेशः

मार्गः[सम्पादयतु]

मूकाम्बिकारथः
कुन्दापुरतः ४८ कि.मी
बैन्दूरुतः ३२ कि.मी
उडुपीतः ८० कि.मी
शिवमोग्गा, बेङ्गलूरु, केरल, तमिळुनाडुतः अपि लोकयानव्यवस्था अस्ति ।

वसतिः[सम्पादयतु]

देवालयस्य वसतिगृहाणि सन्ति ।

बाह्यानुबन्धाः[सम्पादयतु]

  1. १.० १.१ "Know India - Karnataka". Government of India. आह्रियत 6 December 2010. 
  2. GRIndia
"https://sa.wikipedia.org/w/index.php?title=कोल्लूरु&oldid=360878" इत्यस्माद् प्रतिप्राप्तम्