क्षेमेन्द्रः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
क्षेमेन्द्रः

क्षेमेन्द्रः (Kshemendra) - बृह्त्कथामञ्जर्याः रचयिता क्षेमेन्द्रः । गुणाढ्यः नाम कविः भूतभाषया 'बृहत्कथा' नामकं कथाग्रन्थं रचितवान् आसीत् । तम् एव क्षेमेन्द्रः बृहत्कथामञ्जर्यां सङ्गृहीतवान् अस्ति । मूलोक्तकथां यथावत् रक्षन् क्षेमेन्द्रः बृहत्कथां सङ्गृहीतवान् इत्यतः एष ग्रन्थः क्वचित् शुष्कः इव भासते । किन्तु क्षेमेन्द्रस्य भाषा न कठिना । मधुरा सरला सुबोधा च सा । बृह्त्कथा इदानीं न उपलभ्यते इत्यतः क्षेमेन्द्रस्य बृहत्कथामञ्जरीद्वारा एव बृहत्कथायाः स्वरूपम् ऊह्यते अस्माभिः । क्षेमेन्द्रेण रामायणकथामञ्जरी, भारतमञ्जरी चेति ग्रर्न्थद्वयम् अपि लिखितम् । तयोः ग्रन्थयोः नाम्ना एव ज्ञायते यत् तौ रामायणभारतयोः सङ्ग्रहरूपौ इति । बृहत्कथामञ्जर्याः रचना १०६३ तमे क्रिस्ताब्दे आरब्धा, १०६६ तमे क्रिस्तब्दे समाप्तिं गता च इति ज्ञायते । अतः एतत् तु निश्चितं यत् क्षेमेन्द्रः एकादशे शतके आसीत् इति । एषः काश्मीरराजस्य अनन्तस्य आस्थाने आसीत् । एतस्य पिता प्रकाशेन्द्रः ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=क्षेमेन्द्रः&oldid=443988" इत्यस्माद् प्रतिप्राप्तम्