गङ्गोत्री

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गङ्गोत्री
गङ्गोत्री प्रदेशस्य सौन्दर्यः
गङ्गोत्री प्रदेशस्य सौन्दर्यः

पवित्रतम यात्राधाम अस्ति ।

गङ्गोत्री भारतस्य उत्तराखण्डराज्यस्य उत्तरकाशीमण्डलस्य एकं नगरम्, नगरपञ्चायतम् (नगरपालिका) च अस्ति । उत्तरकाशीतः मुख्यमण्डलस्य मुख्यालयात् ९९ कि.मी दूरे अस्ति । भागीरथीनद्याः तटे स्थितं हिन्दुतीर्थनगरम् अस्ति – गङ्गानद्याः उत्पत्तिस्थानम् । अयं नगरः बृहत्तरहिमालयनशृङ्खलायां ३,१०० मीटर् (१०,२०० फीट्) ऊर्ध्वतायां स्थितः अस्ति । लोकप्रियहिन्दुकथायाः अनुसारं यदा भगवान् शिवः स्वकेशानां कुण्डलात् महाबलं नदीं मुक्तवान् तदा देवी गंगा अत्र अवतरति स्म |

गङ्गोत्री महत्वम्[सम्पादयतु]

गङ्गोत्री लघु चारधाम तीर्थपरिधिस्थलेषु चतुर्षु स्थलेषु अन्यतमम् अस्ति । गङ्गानद्यः उत्पत्तिः गंगादेव्याः आसनम् अपि अस्ति । स्रोते भागीरथी इति नाम्ना देवप्रयागात् प्रभृति यत्र अलकनन्देन सह मिलति तत्र गङ्गा (गङ्गा) इति नाम लभते । पवित्रनद्याः उत्पत्तिः गङ्गोत्रीहिमशैलस्य गौमुखे अस्ति, गङ्गोत्रीतः १९ कि.मी. मूलगङ्गोत्रीमन्दिरस्य निर्माणं नेपालीसेनापतिना अमरसिंहथापेन कृतम् । प्रतिवर्षं दीपावलीदिनात् आरभ्य अयं मन्दिरः अक्षयतृतीये पुनः उद्घाटितः भवति ।[१] अस्मिन् काले हरसिल्-समीपस्थे मुखबा-ग्रामे देव्याः मूर्तिः रक्षिता भवति । मन्दिरस्य संस्कारकर्मणां निरीक्षणं पुजारीनां सेमवालपरिवारेण क्रियते । एते पुजारी मुखबाग्रामस्य सन्ति।

गंगोत्री मन्दिरम्[सम्पादयतु]

गङ्गादेव्याः समर्पितं मन्दिरं पवित्रशिलायाः समीपे स्थितम् अस्ति यत्र राजा भगीरथः शिवस्य आराधनाम् अकरोत् । हिन्दुसंस्कृतेः अनुसारं गङ्गा देवी भगीरथराजस्य पूर्ववर्तीनां पापानां मुक्तिं कर्तुं नदीरूपं गृहीतवती, तस्य कतिपयशताब्दपर्यन्तं तीव्रतपस्य अनुसरणं कृत्वा। भगीरथ शिला पवित्रं पटं यत्र राजा भगीरथः ध्यानं कृतवान्। अस्मिन् स्थाने गङ्गा पृथिवीं स्पृष्टवती इति मन्यते । अन्यस्याः आख्यायिकानुसारं महाभारतस्य महाकाव्ययुद्धे स्वजनानाम् मृत्योः प्रायश्चित्तार्थं पाण्डवाः अत्र महान् ‘देवयज्ञः‘ अकुर्वन् । भागीरथीतटे पैतृकसंस्कारं कृत्वा पूर्वजस्य आत्मा पुनर्जन्मचक्रात् मुक्तः भवति तथा च तस्य जले पवित्रं डुबकी मारयित्वा वर्तमानकाले अपि पूर्वजन्मेषु कृतानि पापानि शुद्धयन्ति इति हिन्दुजनाः मन्यन्ते |


गङ्गोत्रीमन्दिरं मेमासे अक्षयतृतीया शुभदिने उद्घाट्यते, नवम्बरमासे यमद्वितीये अथवा भाई दूजदिने बन्दं भवति । शेषषड्मासान् यावत् गङ्गोत्रीमन्दिरं बन्दं वर्तते । देवी शिशिरमासेषु मुखबा इति ग्रामं प्रति स्थानान्तरं करोति । मेमासे गङ्गादशहराः गङ्गायाः जन्मदिवसः इति महता धूमधामेन आचर्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गङ्गोत्री&oldid=472497" इत्यस्माद् प्रतिप्राप्तम्