गुरुनानकजयन्ती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


कार्तिकपौर्णिमायाः दिने भारतदेशे सर्वत्र गुरुनानकजयन्ती आचर्यते । सिख्खसम्प्रदायस्य प्रतिष्ठापकः धर्मगुरुः गुरुननकः अस्मिन् एव दिने जातः इति तेषां पवित्रतमं दिनम् एतत् । अस्मिन् दिने सिख्खमतानुयायिनः प्रातः स्नात्वा गुरुद्वारेषु(सिख्खमन्दिरेषु) सम्मिलिताः गुरुवाणीं श्रुण्वन्ति । गुरुणा नानकेन उक्तेषु मार्गेषु चलनस्य प्रतिज्ञां कुर्वन्ति । अस्य गुरुपर्व इत्यपि ते कथयन्ति ।

"https://sa.wikipedia.org/w/index.php?title=गुरुनानकजयन्ती&oldid=388665" इत्यस्माद् प्रतिप्राप्तम्