गोमूत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गोमूत्रम्
गोमूत्रम्
गोमूत्रम्
गोमूत्रम्
गोमूत्रम्
गोमूत्रम्
गोमूत्रम्
गोमूत्रम्
गोमूत्रम्
गोमूत्रम्
जीवामृत,गोमुत्रस्य उपयोगं
जीवामृत,गोमुत्रस्य उपयोगं



गोमूत्रम्
गोमूत्रम्
गोमूत्रम्
गोमुत्रस्य उपयोगं
चिकित्सासु गोमुत्रस्य उपयोगं
चिकित्सासु गोमुत्रस्य उपयोगं


गवां त्याज्यमपि गोमयं मानवलोकस्य सस्यलोकस्य च महोपकाराय भवति ।

  • उदररोग - अर्श - पाण्डु - कामला - कृमिरोग - चिकित्सासु गोमूत्रम् उपयुज्यते ।
  • प्रत्यहं प्रातरुत्थाय गोसमीपं गत्वा एकं माषदालं निमज्जयितुं यावत् आवश्यकं तावत् गोमूत्रं तीर्थरूपेण स्वीक्रियते चेत् रोगनिरोधकशक्ति: वर्धते इति प्रतीति: ।
  • गोमूत्रम् उत्तमं सस्यपोषकं भवति । एकलीटर्मितं गोमूत्रं दशलीटर्मितेन जलेन योजयित्वा सस्यमूले सेचनेन सस्यं पुष्टं सत् शीघ्रं बहु फलति ।
  • कृषिक्षेत्रे कीटनााशकत्वेन अपि गोमूत्रम् उपयुज्यते । 25 लीटर्मिते जले 500 मि. ली. गोमूत्रं योजयित्वा सस्यानाम् उपरि प्रोक्षणेन सामान्यकीटबाधा निवारिता भवति ।
  • 20 लीटर्मिते गोमूत्रे 250मि.ली निम्बतैलं योजयित्वा ताम्रपात्रे क्वथनीयम् । क्वथनेन अवशिष्टार्धं शीतलं कृत्वा शोधनीयम् । एतत् कृषिरक्षकं तीव्रद्रावणम् । 25 लीटर्मिते जले एतस्य द्रावणस्य 500 मि.ली. योजयित्वा केदारेषु सेचनीयम् ।
  • कुलित्थबीजानि संरक्षितुं गोमूत्रस्य उपयोगं कुर्वन्ति ।

रासायनिकसस्यपोषकाणां, रासायनिकक्रिमिनाशकानां च (ॐड्डठणड्ढट्टञण् इठज्ञदड्ढण्ड्ढेठज्ञथ ÷ ॐड्डठणड्ढट्टञण् ख्ठथदड्ढथड्ढदठथ ) उपयोगेन अद्य प्राकृतिक-भूसार: क्षीयमाण: अस्ति । सस्यानां रोगनिरोधकशक्ति: अपि हीयमाना दृश्यते । शाका:, फलानि , आहारधान्यानि च विषयुक्तानि भवन्ति । अत: सम्पूर्णरासायनिकरहित - कृषि -उत्पन्नानि निर्मातुम् उद्युक्ता: सन्ति कृषका: कृषिविज्ञानिनश्च । विदेशे, भारते बृहन्नगरेषु च क्वचित् रासायनिकरहितकृष्युत्पन्नानां विक्रयणसंस्था: अपि आरब्धा: सन्ति । अस्यां कृषिपद्धतौ गोमूत्र - निम्ब - तमाख्वादिभि: मध्वाज्यादिभि: निर्मितानि गोमयनिर्मितानि च कीटनाशकानि, सस्यपोषकाणि भूसारवर्धकानि च प्रधानतया उपयुज्यन्ते ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गोमूत्रम्&oldid=410425" इत्यस्माद् प्रतिप्राप्तम्