गोरखपुरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गोरखपुरम्

नाथनगरम्
महानगरम्
गोरखनाथः, गोरखनाथमन्दिरम्, तारामण्डलम्, गीताप्रेस्
गोरखनाथः, गोरखनाथमन्दिरम्, तारामण्डलम्, गीताप्रेस्
देशः भारतम्
राज्यम् उत्तरप्रदेशः
मण्डलम् गोरखपुरम्
Area
 • Total ३,३२१ km
Population
 (2011)
 • Total ४,४३६,२७५
 • Density १,३३६/km
भाषाः
 • अधिकृताः हिन्दी
Time zone UTC+5:30 (IST)
पिन्
2730XX
Telephone code +91-551
Vehicle registration UP 53
Sex ratio 1000/944 /
Avg. annual temperature 26 °से (79 °फ़ै)
Avg. summer temperature 40 °से (104 °फ़ै)
Avg. winter temperature 18 °से (64 °फ़ै)
Website gorakhpur.nic.in

भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति गोरखपुरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति गोरखपुरम्।

"https://sa.wikipedia.org/w/index.php?title=गोरखपुरम्&oldid=389975" इत्यस्माद् प्रतिप्राप्तम्