चन्द्रभागा (सोमनाथः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


एतत् शक्तिपीठं भारतस्य गुजरातराज्ये जुनागढमण्डले विद्यमानस्य सोमनाथमन्दिरस्य समीपे अस्ति।

सम्पर्कः[सम्पादयतु]

जुनागढमण्डलस्य रावल् रेलनिस्थानतः १३ की.मी. दूरे अस्ति । जुनागढविमाननिस्थानकतः ९५ की.मी दूरे अस्ति ।

वैशिष्ट्यम्[सम्पादयतु]

अस्य शक्तिपीठस्य निकटे एव हिरा कपिला सरस्वती नद्यः प्रवहन्ति । अत्रत्या देवी चन्द्रभागा नाम्ना पूज्यते । ऐतिह्यानुसारम् अत्र सतीदेव्याः उदरं पतितम् इति भक्तानां विश्वासः। चन्द्रभागादेव्याः देवालयः नास्ति । अत्रत्यः शिवः वक्रतुण्डनाम्ना पूज्यते । एतत् स्थानं प्रभासक्षेत्रनाम्ना अपि अभिजानन्ति। केषाञ्चन मतानुसारं यत्र उदरं पतितं तत् स्थानं मुम्बयीसमीपे भरोल् इत्यत्र अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=चन्द्रभागा_(सोमनाथः)&oldid=388686" इत्यस्माद् प्रतिप्राप्तम्