चन्द्रिका।

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


चन्द्रिका।

प्रतिचरणम् अक्षरसङ्ख्या 13

ननततगुरुभिश्चन्द्रिकाश्वर्तुभि:। - केदारभट्टकृत- वृत्तरत्नाकर:३. ७५

।।। ।।। ऽऽ। ऽऽ। ऽ

न न त त ग।

यति: सप्तभि: षड्भि:च।

उदाहरणम् - विगलितधर्मबलमधर्मोन्नतिं, जगति समवलोक्यार्जुनाहं तदा। सदवनखलनाशाय देहं दधे, स्थिरपदमपि कर्तुं मतं धार्मिकम्॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चन्द्रिका।&oldid=408940" इत्यस्माद् प्रतिप्राप्तम्