चम्बा, हिमाचलप्रदेशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतदेशस्य किञ्चन राज्यम् अस्ति हिमाचलप्रदेशः । अत्रत्यं किञ्चन मण्डलम् अस्ति चम्बामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति चम्बानगरम्।चम्बाजिलायाः स्थापना राजासाहिलवर्मेण ९९० ई• मध्ये कृता अस्ति। चम्बाजिलायाः नाम राजासाहिलवर्मेण स्वस्य प्रियायाः पुत्र्याः चम्पावत्याः उपरि स्थापितम् अस्ति। चम्बाजिला रावीनद्य: ९९६ मी• उपरि वर्तते।

"https://sa.wikipedia.org/w/index.php?title=चम्बा,_हिमाचलप्रदेशः&oldid=463645" इत्यस्माद् प्रतिप्राप्तम्