चारुदत्तम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


कव्यं प्रधानतया द्विविधम् । दृश्यं श्रव्यं चेति । तत्र श्रव्यकाव्यस्य रूपकम् इति नाम । संस्कृतसाहित्ये रूपकस्य प्रधानं स्थानम् अस्ति । तेषु अन्यतमः चारुदत्तम् । अस्य कृतेः कर्ता भासः । तस्य त्रयोदश नाटकचक्रेषु एतत् अन्यतमम् । चारुदत्तः दीनः विप्रः एव अस्य रूपकस्य नायकः ।

"https://sa.wikipedia.org/w/index.php?title=चारुदत्तम्&oldid=444119" इत्यस्माद् प्रतिप्राप्तम्