चिक्कबळ्ळापुरलोकसभाक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति चिक्कबळ्ळापुरलोकसभाक्षेत्रम् । अत्र अष्ट विधानसभाक्षेत्राणि सन्ति । एतत् क्षेत्रं १९७७तमे वर्षे अस्तित्वे आगतम् । अत्र चिक्कबळ्ळापुरमण्डलस्य बेङ्गळूरुनगरमण्डलस्य, बेङ्गळूरुग्रामान्तरमण्डलस्य च भागाः अन्तर्भवन्ति ।

विधानसभाक्षेत्राणि[सम्पादयतु]

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
१३९ गौरीबिदनूरु इतरे चिक्कबळ्ळापुरमण्डलम्
१४० बागेपल्ली इतरे चिक्कबळ्ळापुरमण्डलम्
१४१ चिक्कबळ्ळापुरम् इतरे चिक्कबळ्ळापुरमण्डलम्
१५० यलहङ्क इतरे बेङ्गळूरुनगरमण्डलम्
१७८ होसकोटे इतरे बेङ्गळूरुग्रामान्तरमण्डलम्
१७९ देवनहळ्ळी SC बेङ्गळूरुग्रामान्तरमण्डलम्
१८० दोड्डबळ्ळापुरम् इतरे बेङ्गळूरुग्रामान्तरमण्डलम्
१८१ नेलमङ्गलम् SC बेङ्गळूरुग्रामान्तरमण्डलम्

लोकसभासदस्याः[सम्पादयतु]

वर्षम् लोकसभासदस्यः पक्षः
१९७७ एम्.वी.कृष्णप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८० एस्.एन्.प्रसन्नकुमारः भारतीयराष्ट्रियकाङ्ग्रेस्-आय्
१९८४ वी.कृष्णरावः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८९ वी.कृष्णरावः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९१ वी.कृष्णरावः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९६ आर्.एल्.जालप्पः जनतादलम्
१९९८ आर्.एल्.जालप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९९ आर्.एल्.जालप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
२००४ आर्.एल्.जालप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
२००९ एम्.वीरप्प मोयिली भारतीयराष्ट्रियकाङ्ग्रेस्