जगद्गुरुयोगिराजकमलनयनाचार्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जगद्गुरुयोगिराजः
जन्मतिथिः वि.सं १९२५
जन्मस्थानम् नेपालदेशः इलाममण्डलः
पूर्वाश्रमनाम काशीनाथरिमालः
मृत्युतिथिः वि.सं २०४२
मृत्युस्थानम् भूटानदेशः
गुरुः/गुरवः अनन्ताचार्यः
तत्त्वचिन्तनम् विशिष्टाद्वैतम्
सम्मानाः जगद्गुरु

जगद्गुरुयोगिराजकमलनयनाचार्य (जन्म काल वि.सं. १९२५ ,भाद्रमासस्य दशम्यां तिथौ )एते नेपालदेशस्य भक्त्यान्दोलकाः आसन् । ते नेपालदेशस्य आद्यजगद्गुरवः एवं अष्टांगयोगिनरपि आसन् । तेभिः अन्नाहारं अर्धावस्थायां एव त्यक्तं ततः आजीवनं गोदुग्धपानं कृत्वा भगवद्भक्तिरेव कृता । तेषां शिष्यगणाः अधिकाः संस्कृतभाषायाः विद्वांसः सन्ति । शिष्यगणाः नेपालदेशतः अमेरिकादेशः पर्यन्तं व्याप्ताः सन्ति ।[१]

जीवनम्[सम्पादयतु]

आधाराः[सम्पादयतु]

  1. नेपालदेशीयाद्यजगद्गुरुयोगिराजश्रीकमलनयनाचर्याणां अतिसंक्षिप्तजीवनी

बाह्यानुवन्धाः[सम्पादयतु]

  1. http://purwanchalnationaldaily.com/जेष्ठ-नागरिकको-निःशुल्क/ Archived २०१४-१२-०९ at the Wayback Machine
  2. http://www.sajhamanch.com/news.php?nid=2672[नष्टसम्पर्कः]
  3. http://all4yoga.ru/play/r02h5fYe_yg/Jagadaguru_Yogiraj_kamalanayanacharya_01.html[नष्टसम्पर्कः]