जानकी अम्माल्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जानकी अम्माल्
ജാനകി അമ്മാൾ
जानकी अम्माल्
जननम् (१८९७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०४)४ १८९७
तेल्लिच्चेरी, केरळ
मरणम् फ़्इब्रवरी 1984 (87 वर्षागता)
वासस्थानम् भारतवर्षः
देशीयता भारतीया
कार्यक्षेत्राणि प्राणिविज्ञानम्, जीवकोषविज्ञानम्
संस्थाः यूनिवर्सिटी बोटनी लेबरेटरी, चेन्नै
धर्मः हिन्दूधर्मः


जानकी अम्माल् काचित् भारतीयौद्भिदिका (सस्यशास्त्रज्ञा) । सा आनुवंशिकी तथा फैटोजाग्रफी विषये च संशोधनं कृतवती ।[१] इक्षोः वृन्ताकवृक्षस्य च संशोधनं तस्याः प्रधानसंशोधनकार्येषु अन्यतमम् । सा केरळस्य वर्षावनात् बहूनि मूल्यवन्ति औषधसस्यानि सङ्गृहीतवती ।

बाल्यम्[सम्पादयतु]

जानकी अम्माल् १८९७ इति वर्षे केरळप्रदेशस्य टेल्लिचेरीनगरे तिय्यकुले जनिमलभत । [२] तस्याः पिता देवान् बहादुर एडवलथ् कक्कट कृष्णन् उपन्यायाधीशः आसीत् मद्रास प्रेसिडेन्सी इत्यस्य । तस्याः षड् भ्रातारः पञ्च भगिन्याः च । तस्याः परिवारे पुत्रीणाम् उच्चशिक्षणस्य ललितकलानाम् अध्ययनस्य च अनुमतिः आसीत् । सा उद्भिद्विद्यां पठितुम् इषटवती । चेन्नैनगरं गत्वा सा क्वीन् मेरी विद्यालयतः स्नातकोपाधिं प्राप्तवती । प्रेसिडेन्सी विद्यालयतः सा उद्भिद्विद्यायां आनर्सोपाधिं प्राप्तवती । तत्त्समये तस्याः कौशिकानुवंशिकशास्त्रे रुचिः अजायत ।

वृत्तिजीवनम्[सम्पादयतु]

चेन्नईनगरे 'विमन्स् क्रिस्टियन् कालेज्' इत्यत्र सा अध्यापिका आसीत् । १९२५ मध्ये मिचिगन् विश्वविद्यालयतः सा बार्बोर् छात्रवृत्तिं प्राप्य शास्त्री उपाधिं प्राप्तवती । भारतदेशं निवृत्त्य सा पुनः 'विमन्स् क्रिस्टियन् कालेज्' इत्यत्र अध्यापयत् । प्रथमा पौर्वर्त्य बार्बोर् माणविका भूत्वा सा पुनः मिचिगन् विश्वविद्यालयं गतवती ततः च आचार्योपाधिं प्राप्तवती । भारतमागम्य तिरुवनन्तपुरे महाराज्ञः वैज्ञानिक महाविद्यालये उद्भिद्विद्यालये प्राध्यापिकाभूत् । १९३४ प्रभृति १९३९ पर्यन्तं कोयम्बतोर नगरे इक्ष्वभिजननसंस्थायां सा आनुवंशिकज्ञा आसीत् । १९४० आरभ्य १९४५ पर्यन्तं लण्डन् नगरे जाॅन् हिन्न्स् हाॅर्टिकल्चर् संस्थायां सा उपकौशिकीज्ञा आसीत् । तदनन्तरं १९४५ पर्यन्तं विस्ले नगरे 'रायल् हाॅर्टिकल्चरल् सोसाइटी' इत्यत्र सा कौशिकीज्ञा आसीत् ।

आमन्त्रिते जवाहरलाल नेहरूणा सा पुनः भारतदेशम् आगच्छत् १९५१तमे वर्षे भारतीयौद्भिदीयापरीक्षणं विधातुम् । १९५२ तमस्य वर्षस्य अक्टोबर्मासस्य १४ दिनाङ्के सा निर्देशिका अभूत् भारतीयौद्भिदीयपरीक्षणस्य विशेषाधिकारिरूपेण नियुक्ता । [३] ततः सा निर्देशिका अभूत् भारतीयौद्भिदीयपरीक्षणस्य । [४]

तया बहवः सङ्करजात्योत्पत्तयः निर्मिताः इक्षुणा यवेन मुञ्जेन दर्भेण दीर्घशरेण च । तस्याः काण्डजातिविषये कौशिकीसंशोधनम् अतीव श्लाघनीयम् । ततः प्रभृति भारतसर्वकारस्य विविधसंशोधनसंस्थासु नानापदेषु नियुङ्क्ता यथा अलहाबादस्थायां केन्द्रीयौद्भिदीयप्रयोगशालायां जम्मुस्थायां क्षेत्रीयसंशोधनप्रयोगशालायाम् । सा बाबा परमाणु संशोधन केन्द्रेऽपि कार्यं कृतवती । पश्चात् सा मदुरवाॅयल् इत्यत्र मद्रास विश्वविद्यालयस्य सेन्टर् फाॅर् अड्वान्स्ड् स्टडी इन् बाॅटनी इति संस्थायाः क्षेत्रीयप्रयोगशालायां कार्यं कृतवती । १९८४तमे वर्षे सा पञ्चत्वं गतवती ।

संशोधनानि[सम्पादयतु]

आङ्लदेशे वसन्ती सा विविधानां पुष्पसस्यानामुपरि क्रोमोसोम्विषये प्लाॅयडीविषये च प्रयोगान् कृतवती । अनेन तेषां जातीनां प्रभेदानां च उद्विकासविषये बहुज्ञानम् अलभत । सी डी डार्लिङ्ग्टन् इत्यनेन सह सा ग्रन्थमेकं 'द क्रोमोसोमल् अट्लस् आॅफ कल्टिवेटड् प्लान्ट्स्' नाम्ना प्रथितवती यस्मिन् सा तस्याः सम्पूर्णं संशोधनं सङ्गृहीतवती । सा वार्त्ताक, उन्मत्त, पूतिह, भूस्तृण, वाराही इत्यादिषु वनस्पतिषु संशोधनं कृतवती । तस्याः मतानुसारं हिमालयस्य शीतशुष्कपश्चिमोत्तरपार्श्वतुल्यात् शीतार्द्र्प्रागुदञ्ज्पार्श्वे वनस्पतीनाम् अधिकजातिभेदाः सन्ति पाॅलिप्लाॅडी इति कारणात् । अपि च मलयचीनीयपौष्पसङ्गमेन हिमालये अधिकतरनैसर्गिकसङ्करजात्योत्पत्तिः अभवत् । सेवानिकृत्त्यनन्तरम् अपि सा औषधीनां जनवर्गसस्यविज्ञाने कोशविज्ञाने च संशोधनं प्रातनोत् ।

'मॅग्नोलिया कोबस् जानकि अम्माल्' इति पुष्पसस्य सृष्टिः -

यदा सा विस्ले नगरे 'राॅयल् हाॅर्टिकल्चुरल् सोसाइटी' इत्यत्र कौशिकीज्ञा आसीत् तदा सा काॅल्चिसीन् विषये संशोधनं कुर्वती आसीत् । मॅग्नोलिया कोबस् बीजपत्रयोः उपरि सा काॅल्चिसीन् उक्षणं कृतवती । तेन क्रोमोसोमसंख्या द्विगुणा जाता । पुष्पाणि अनैकान्तिकानि अभवन् । तत्र अस्मिन् स्थाने एतस्य पुष्पसस्य बाहुल्येन एकं सम्पूर्णमुद्यानं निर्मितम् ।

प्रशस्ति-पुरस्काराः[सम्पादयतु]

१९३५ तमे वर्षे भारतीयविज्ञानाकडमीसंस्थया, १९५७ तमे वर्षे भारतीय-राष्ट्रिय-विज्ञान अकाडेम्या च सा फेलोरूपेण चिता । १९५६ तमे वर्षे मिचिगन्-विश्वविद्यालयतः गौरव एल् एल् डि प्रदत्ता । भारतसर्वकारेण १९५७ तमे वर्षे पद्मश्रीपुरस्कारः प्रदत्तः । २००० तमे वर्षे भारतसर्वकारस्य परिसरारण्यविभागेन वर्गीकरणशास्त्रस्य राष्ट्रियप्रशस्तिः तस्याः नाम्ना घोषिता ।

जानकी अम्माल् वर्गीकरणसंशोधनपारितोषिकम्[सम्पादयतु]

जीवशास्त्रे वर्गीकरणविषये तदीयम् उत्कृष्टं योगदानं पुरस्कृत्य, अस्मिन् क्षेत्रे नवछात्राणां संशोधकानां प्रोत्साहनाय इ के जानकी अम्माल् प्रशस्तिः १९९९ तमे वर्षे संस्थापिता । तस्याः नाम्नि द्वे वर्गीकरणसंशोधनपारितोषिके १९९९ वर्षे स्थापिते - एकं पशुवर्गीकरणार्थम् अपरं वनस्पतिवर्गीकरणार्थं च ।

सन्दर्भाः[सम्पादयतु]

  1. C.V, Subramanyan. "Janaki Ammal". Indian Association of Scientists. आह्रियत 20 October 2012. 
  2. Subramanian, C V. "Edavaleth Kakkat Janaki Ammal — IAS Women in Science". Indian Academy of Sciences. आह्रियत 22 December 2012. 
  3. "Seminar to remember woman scientist". The Hindu. 27 October 2010. आह्रियत 10 August 2013. 
  4. "Vice-President to open Inter-University Centre for Biosciences". The Hindu. 2 July 2010. आह्रियत 10 August 2013. 

अन्ये आकराः[सम्पादयतु]

  • S Kedharnath, Edavaleth Kakkat Janaki Ammal (1897–1984), Biographical Memoirs of Fellows of the Indian National Science Academy, 13, pp. 90–101, with portrait (1988).
  • P Maheshwari and R N Kapil, Fifty Years of Science in India. Progress of Botany, Indian Science Congress Association, Calcutta, pp. 110, 118 (1963).
"https://sa.wikipedia.org/w/index.php?title=जानकी_अम्माल्&oldid=282336" इत्यस्माद् प्रतिप्राप्तम्