पश्चिमजैनतियाहिल्स्-मण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(जैनतियाहिल्स् इत्यस्मात् पुनर्निर्दिष्टम्)
जैनतियाहिल्स् मण्डलम्
मण्डलम्
मेघालयराज्ये जैनतियाहिल्स् मण्डलम्
मेघालयराज्ये जैनतियाहिल्स् मण्डलम्
Country भारतम्
States and territories of India मेघालयम्
Area
 • Total ३,८१९ km
Population
 (२००१)
 • Total २,९५,६९२
Website http://jaintia.nic.in/

जैनतियाहिल्स् मण्डलम् (Jaintia Hills District) मेघालयराज्ये स्थितं किञ्चन मण्डलम् आसीत् । अस्य मण्डलस्य केन्द्रं जोवाईनगरम् आसीत् । अस्य मण्डलस्य विभजनं कृत्वा इदानीं पूर्व-जाइन्तियाहिल्स्-मण्डलम् तथा पश्चिम-जाइन्तियाहिल्स्-मण्डलम् इति मण्डलद्वयं स्थापितमस्ति ।

भौगोलिकम्[सम्पादयतु]

जैनतियाहिल्स् मण्डलस्य विस्तारः ३८१९ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे असमराज्यम्, पश्चिमे पूर्व खासिहिल्स्, उत्तरे असमराज्यम्, दक्षिणे बाङ्ग्लादेशः च अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं जैनतियाहिल्स् मण्डलस्य जनसङ्ख्या २९५६९२ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १०३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १०३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३१.३४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००८ अस्ति । अत्र साक्षरता ६३.२६ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले द्वे उपमण्डले स्तः। ते-

  1. पूर्व जैनतियाहिल्स्
  2. पश्चिम जैनतियाहिल्स्

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. नर्तियाञ्ग
  2. जोवाई
  3. सिन्डाइ
  4. सिन्तु सियर् इत्यादि ।

बाह्यानुबन्धाः[सम्पादयतु]