डुम्कामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

डुम्कामण्डलम् (Dumka District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं डुम्का नगरम् ।

डुम्कामण्डलम्
मण्डलम्
झारखण्डराज्ये डुम्कामण्डलम्
झारखण्डराज्ये डुम्कामण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total ३,७१६ km
Population
 (२००१)
 • Total १३,२१,०९६
 • Density ३०८/km
Website http://164.100.150.4/dumka/

भौगोलिकम्[सम्पादयतु]

डुम्कामण्डलस्य विस्तारः ३७१६ चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं पूर्व डुम्कामण्डलस्य जनसङ्ख्या १३२१०९६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३०० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३०० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९५.३९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७४ अस्ति । अत्र साक्षरता ६२.५४ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले केवलम् एकम् उपमण्डलम् स्ति - डुम्का

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. बाबा बसुकिनाथ धाम
  2. मलूटि
  3. बाबा सुरेश्वरनाथ मन्दिरम्
  4. मसन्जोरे जलबन्धः
  5. टट्लोइ
  6. कुम्राबाद्
  7. कुर्वा इत्यादि ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=डुम्कामण्डलम्&oldid=480395" इत्यस्माद् प्रतिप्राप्तम्