तडियाण्डमोल्पर्वतः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तडियाण्डमोल्पर्वतः
उत्तुङ्गता १,७४८ m (५,७३५ ft)
स्थानम्
स्थानम् कर्नाटकम्, भारतम्
श्रेणी पश्चिम वनाः
Coordinates १२°१३′ उत्तरदिक् ७५°४०′ पूर्वदिक् / 12.217°उत्तरदिक् 75.667°पूर्वदिक् / १२.२१७; ७५.६६७निर्देशाङ्कः : १२°१३′ उत्तरदिक् ७५°४०′ पूर्वदिक् / 12.217°उत्तरदिक् 75.667°पूर्वदिक् / १२.२१७; ७५.६६७
आरोहणम्
सुलभतमः मार्गः हैक् (स्मारोहणम्)

तडियाण्डमोल्पर्वतः (Tadiandamol) कर्णाटकस्य कोडगुमण्डले विद्यमानः अत्युन्नतः गिरिः । कोडवभाषाया तडियण्डमोल् इत्युक्ते उन्नतः पर्वतः इत्येव अर्थः । पश्चिमपर्वतस्य शृङ्खलायाम् एव एषः अन्तर्गच्छति । अस्य औन्नत्यं सामन्यतः १७४८ मी. अस्ति । चरणप्रियाणामपि एतत् स्थानं प्रियतमं भवति । विराजपेटेप्रदेशतः ३०कि.मी.दूरे अस्ति । पर्वतमस्तके शाद्वलाः पर्वतं परितः शोलारण्यं विद्यते । पर्वतस्य सानुप्रदेशे चत्वारः प्रासादाः सन्ति येषां शतमानस्य इतिहासः वर्तते ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तडियाण्डमोल्पर्वतः&oldid=376304" इत्यस्माद् प्रतिप्राप्तम्