टि एस् वेङ्कण्णय्य

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(तलुकिन वेङकण्णय्यः इत्यस्मात् पुनर्निर्दिष्टम्)
टि एस् वेङ्कण्णय्य
टि एस् वेङ्कण्णय्य
टि एस् वेङ्कण्णय्य
टि एस् वेङ्कण्णय्य
टि एस् वेङ्कण्णय्य
टि एस् वेङ्कण्णय्य
TS Venkannaiah
जननम् (१९४१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१७)१७ १९४१
Shimoga, Shimoga Dist, Karnataka State, India
मरणम् १३ २०१२(२०१२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-१३) (आयुः ७०)
Sringeri, Karnataka
काव्यनाम TSV
वृत्तिः Writer, professor
राष्ट्रीयता Indian
विषयाः Sanskrit


[[१] www.venkannaiah.blogspot.com/%20www.Venkannaiah.blogspot.com]]


परिचयः[सम्पादयतु]

टि. यस्. वेङकण्णय्यः ( T.S. Venkannayya) इति प्रसिद्धः तलुकिन वेङकणय्य; अत्यन्तं सरलः जीवी । अर्चकः वेङकटेशः एतस्य विषये एवं लिखितवान् - सर्वदा निर्मलः, सौजन्य निधिः, नित्यतृप्तः इति ।वेङकणय्यः सुब्बण्णः-लक्ष्मीदेवम्मयोः ज्येष्ठः पुत्रः । १८८५ तमे वर्षे अक्टोबर्-मासस्य प्रथमदिनाङके चित्रदुर्गमण्डलस्य चल्लकेरे-उपमण्डले तलुकुइत्येतस्मिन् ग्रामे सः जातः । टि .यस् .वेङकण्णय्यः मेधावी, पण्डितः, चतुरः, विवेकः, सद्भावनकारः, करुणामयी च असीत् ।

साहित्यकृषिः[सम्पादयतु]

बहुभाषापण्डितः वेङकण्णय्यः तेलुगु, बङ्गालि जानाति स्म । कन्नड, आङग्लभाषासाहित्ययोः गभीराध्ययनं कृतम् आसीत् तेन । बङ्गालिभाषायाः अनेकाः कृतयः कन्नडभाषां प्रति तेन अनूदितानि । अयं हरिहरस्य ‘बसवदेवराज देवर रगले ’ ( इत्येतं काव्यं) परिष्कृत्य प्रकटनं कृतवान् । डि .यल् .नरसिंहाचार्-महोदयेन सह मिलित्वा सिद्धरामपुराणं सम्पादितवान् च । वेङकण्णय्यः कन्नड प्राध्यापकः आसीत् । तेन किञ्चित् लिखितं चेदपि सुव्यवस्थितम् आसीत् ।

बोधनक्रमः[सम्पादयतु]

एतस्य पाठनस्य रीतिः इतोपि सम्यक् आसीत् । वेङकण्णय्यः छात्रान् स्वबालान् इव पश्यति स्म । तस्य बोधनक्रमः मनोमोहकशैल्या भवति स्म । कविः, उत्तमः वाग्मी, वादकरणसमये सर्वत्र सप्रमाणं विषयस्य मण्डनं करोति स्म । एतस्य सुमधुरकण्ठः अपि आसीत् । काव्यवाचनम् एतस्य व्यसनम् आसीत् । राष्ट्रकविः कुवेम्पुः अस्य विद्यागुरुः आसीत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=टि_एस्_वेङ्कण्णय्य&oldid=481573" इत्यस्माद् प्रतिप्राप्तम्