तिरप् मण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

तिरप् जनपदम् (Tirap District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं तिरप्नगरम्

तिरप् जनपदम्
जनपदम्
अरुणाचलप्रदेशराज्ये तिरप् जनपदम्
अरुणाचलप्रदेशराज्ये तिरप् जनपदम्
Country भारतम्
States and territories of India अरुणाचलप्रदेशराज्यम्
Area
 • Total २,३६२ km
Population
 (२००१)
 • Total १,११,९९७
Website http://tirap.nic.in/

भौगोलिकम्[सम्पादयतु]

तिरप् मण्डलस्य विस्तारः २३६२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य जनपदम् परितः म्यान्मार, चांगलांग, नागाल्याण्डराज्यम् च अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं तिरप् मण्डलस्य जनसङ्ख्या १११९९७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.६३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३१ अस्ति । अत्र साक्षरता ५२.२३ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

१.नंसंग्

२.पूर्व खोन्सा

३.पश्चिम खोन्सा

४.कनुबारि

५.बोर्डूरिया-बोगपानि

६.लोन्गडिन्ग-पुमौ

७.पोंगचौ-वक्का

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तिरप्_मण्डलम्&oldid=458664" इत्यस्माद् प्रतिप्राप्तम्