तुमकूरुलोकसभाक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति तुमकूरुलोकसभाक्षेत्रम् । अत्र अष्टविधानसभाक्षेत्राणि सन्ति । सर्वाणि अपि तुमकूरुमण्डले सन्ति ।

विधानसभाक्षेत्राणि[सम्पादयतु]

विधानसभाक्षेत्रसङ्ख्या नाम आरक्षितम् SC/ST/इतरे मण्डलम्
१२८ चिक्कनायकनहळ्ळी इतरे तुमकूरुमण्डलम्
१२९ तिपटूरु इतरे तुमकूरुमण्डलम्
१३० तुरुवेकेरे इतरे तुमकूरुमण्डलम्
१३२ तुमकूरु इतरे तुमकूरुमण्डलम्
१३३ तुमकूरुग्रामान्तरम् इतरे तुमकूरुमण्डलम्
१३४ कोरटगेरे SC तुमकूरुमण्डलम्
१३५ गुब्बि इतरे तुमकूरुमण्डलम्
१३८ मधुगिरि इतरे तुमकूरुमण्डलम्

लोकसभासदस्याः[सम्पादयतु]

वर्षम् लोकसभासदस्यः पक्षः
१९५१ सी.आर्.बसप्पः भारतीयराष्ट्रियकाङ्ग्रेस्मैसूरुराज्यम्
१९५७ एम्.वी.कृष्णप्पः भारतीयराष्ट्रियकाङ्ग्रेस् मैसूरुराज्यम्
१९६२ एम्.वी.कृष्णप्पः भारतीयराष्ट्रियकाङ्ग्रेस् मैसूरुराज्यम्
१९६७ के.लक्कप्पः प्रजासोशियालिस्ट् पार्टी(मैसूरुराज्यम्)
१९७१ के.लक्कप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९७७ के.लक्कप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८० के.लक्कप्पः भारतीयराष्ट्रियकाङ्ग्रेस्-आय्
१९८४ जी.हेच्.बसवराजः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८९ जी.हेच्.बसवराजः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९१ एस्.मल्लिकार्जुनय्यः भारतीयजनतापक्षः
१९९६ सी.एन्.भास्करप्पः जनतादळम्
१९९८ एस्.मल्लिकार्जुनय्यः भारतीयजनतापक्षः
१९९९ जी.एस्.बसवराजः भारतीयराष्ट्रियकाङ्ग्रेस्
२००४ एस्.मल्लिकार्जुनय्यः भारतीयजनतापक्षः
२००९ जी.एस्.बसवराजः भारतीयजनतापक्षः