दक्षिणसिक्किममण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(दक्षिण सिक्किम् मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)
दक्षिणसिक्किममण्डलम्

South sikkim district
मण्डलम्
सिक्किमराज्ये दक्षिणसिक्किममण्डलम्
सिक्किमराज्ये दक्षिणसिक्किममण्डलम्
देशः  India
जिल्हा दक्षिणसिक्किममण्डलम्
विस्तारः ७५००० हेक्टर्
जनसङ्ख्या(२०११) १,४६,८५०
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website southsikkim.nic.in
भारतदेशे सिक्किमराज्यम्
भूतियाजनाः
समुदृप्त्से

दक्षिणसिक्किममण्डलं (आङ्ग्ल: South Sikkim District) सिक्किमराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं नाम्ची/नामत्से वा नगरम् ।

भौगोलिकम्[सम्पादयतु]

दक्षिणसिक्किममण्डलस्य विस्तारः ७५००० हेक्टर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि पूर्वसिक्किममण्डलं, पश्चिमदिशि पश्चिमसिक्किममण्डलम्, उत्तरदिशि उत्तरसिक्किममण्डलं, दक्षिणदिशि पश्चिमबङ्गालराज्यम् अस्ति । मण्डलेऽस्मिन् १६२.५ से.मी.मितः वार्षिकवृष्टिपातः भवति । अत्र तिस्रः प्रमुखपर्वतावल्यः सन्ति । ताः देवतामुरा, दक्षिणबारामुरा, अथरामुरा च । गुमती, मुहुरी, फेणी च अत्रस्थाः प्रमुखनद्यः सन्ति ।

जनसङ्ख्या[सम्पादयतु]

दक्षिणसिक्किममण्डलस्य जनसङ्ख्या(२०११) १,४६,८५० अस्ति । अस्मिन् ७६,६७० पुरुषाः, ७०,१८० महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे १९६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.६५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१५ अस्ति । अत्र साक्षरता ८१.४२ % अस्ति । मण्डलेऽस्मिन् ८५.५६% जनाः ग्रामेषु निवसन्ति ।

कृषिः[सम्पादयतु]

कृषिः एव अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । तण्डुलः, आलुकम्, इक्षुः, 'ज्युट', क्षुज्जनिका(mustard), चायं(tea), काफीबीजं(coffee), रबर, पनसफलम्, आम्रम्, इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति ।

उपमण्डलानि[सम्पादयतु]

  • नाम्ची
  • रवङ्ग्ला

लोकजीवनम्[सम्पादयतु]

कृषिः अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । अत्रस्था कृषिः, कृष्यवलम्बितसमाजः, मठायतनानि, निसर्गसौन्दर्यं च विशेषाः सन्ति । 'लेप्चा', 'भूतिया', 'नेपाळी' च अत्रस्थाः प्रमुखनिवासिजनजातयः । तेषु 'लेप्चा' जनाः अत्रस्थमूलजनाः आसन् इति कथ्यते । भूतिया-नेपालीजनाः तु स्थलान्तरिताः कथ्यन्ते । जनाः नेपाली, भूतिया, |हिन्दी, लेप्चा, लिम्बू च भाषाः वदन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • नामची
  • तेन्दोङ्ग
  • रवङ्ग्ला
  • मैनाम-पर्वताः
  • बोरोङ्ग
  • फुर्-त्सा-चु उष्णजलकुण्डानि
  • जोरथङ्ग
  • सिकिप्
  • समुद्रुप्त्से
  • सोलोफोक इत्यत्र चार-धाम
  • तेमी चायवाटिका(Tea Plantation)
  • तरे भिर्
  • रोक् गार्डन् - शिला-उद्यानम्
  • कितम पक्षी-अभयारण्यम्

बाह्यानुबन्धाः[सम्पादयतु]