दशोपनिषद्भाष्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः।
ऐतरेयं च छान्दोग्यं बृहदारण्यकं तथा॥

चतुर्वेदसम्बन्धिताः उपनिषदः भवन्ति। एतासाम् अध्ययनेन समग्रस्य उपनिषत्प्रपञ्चस्य अध्ययनं भवति। एतासां भाष्यम् आदौ शङ्कराचार्येण रचितवान् आसीत्। समनन्तरं मध्वाचार्यः एव भाष्यं रचितवान् आसित्। एतासु दशोपनिषत्सु ऐतरेयोपनिषत् ऋग्वेदस्य भवति। बृहदारण्यकोपनिषत् , ईशावास्योपनिषत् , काठकोपनिषत्, तैत्तिरीयोपनिषदादयाः यजुर्वेदस्य। छान्दोग्योपनिषत् तथा तलवकारोपनिषत् सामवेदस्य, अथर्वणवेदस्यच भवतः। अथर्वण, माण्डूक तथा षट्प्रश्नश्च अथर्वणवेदस्य भवन्ति। ऐतरेयः, बृहदारण्यकोपनिषत् तथा छान्दोग्योपनिषत् अतीव बृहत् भवन्ति। एताः क्रमशः ऋग्वेदस्य, यजुर्वेदस्य, सामवेदस्य च भवन्ति। एतासु ईशावास्यकाठके मन्त्रोपनिषदौ भवतः।

उपनिषत् वेदः ऋषिः देवता
ईषावास्य शु.यजुर्वेदः स्वायम्भुवमनु यज्ञ
तलवकार सामवेदः ब्रह्म, सदाशिवः विष्णुः
कठोपनिषत् कृ.यजुर्वेदः यम वामनः
षट्प्रश्न अथर्ववेदः पिप्पलः वासुदेवः
अथर्वण अथर्ववेदः ब्रह्म- अथर्वणः अक्षरनामकविष्णुः
माण्डूक्य अथर्ववेदः मण्डूकरूपि वरुणः विश्वम्, तैजसम्, प्राज्ञः, तुरीयः
तैत्तिरीय कृ.यजुर्वेदः विष्णुः, ब्रह्म, वरुणः, भृगुः सूर्यमण्डलस्थहरिः(वासुदेवादि पञ्चरूपाणि)
ऐतरेय ऋग्वेदः ऐतरेयः ऐतरेयः
छान्दोग्य सामवेदः हयग्रीवः, ब्रह्मादयः लक्ष्मीपतिः
बृहदारण्यक शु.यजुर्वेदः(काण्वशाखा) ब्रह्म, सूर्यः, याज्ञवल्क्यः, कण्वः लक्ष्मीशः

"https://sa.wikipedia.org/w/index.php?title=दशोपनिषद्भाष्यम्&oldid=406374" इत्यस्माद् प्रतिप्राप्तम्