दावणगेरेमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(दावणगेरे इत्यस्मात् पुनर्निर्दिष्टम्)
दावणगेरेमण्डलम्
मण्डलम्
राष्ट्रम्  भारतम्
राज्यम् कर्णाटकराज्यम्
केन्द्रम् दावणगेरेनगरम्
उपमण्डलानि दावणगेरे, हरिहर, जगलुरु, होन्नळ्ळि, चन्नगिरि, हरप्पनहाळ्ळि
Population
 (2001)
 • Total १७,९०,९५२
भाषाः
 • अधिकृतभाषा कन्नडभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
PIN
577001-006
दूरवाणिसंज्ञा + 91 (08192)
Vehicle registration KA-17
Website davanagere.nic.in
कर्णाटकराज्ये दावणगेरेमण्डलम्

दावणगेरेमण्डलम् (०८१९२)

नद्यः[सम्पादयतु]

तुङ्गा, भद्रा

विस्तीर्णता[सम्पादयतु]

६०१८ च.कि.मी

स्थापना[सम्पादयतु]

१९९७तमे क्रैस्ताब्दे तदानीन्तनः राज्यमुख्यमन्त्री जे.एच्.पटेल महोदयः एतस्य पृथक् मण्डलत्वं कल्पितवान् । मध्यकर्णाटकस्य प्रधानं मण्डलम् एतत् ।

स्थानम्[सम्पादयतु]

एतत् चित्रदुर्ग-हावेरी-शिवमोग्गा-बल्लारीमण्डलैः परिवृत्तं वर्तते ।

निर्देशाङ्काः[सम्पादयतु]

कर्णाटकस्य हृदयस्थाने विद्यमानम् एतत् मण्डलं १४° २८’ रेखांशे ७५° ५९’ अक्षांशे च अस्ति । समुद्रस्तरात् ६०२.५ मी. औन्नत्ये अस्ति ।

उपमण्डलानि -६[सम्पादयतु]

दावणगेरे, हरिहर, हरपनहळ्ळि, जगलूरु, होन्नाळी, चन्नगिरि, इति षट् उपमण्डलानि अत्र सन्ति ।

उद्यमाः[सम्पादयतु]

वस्रोद्यमः अत्र जनप्रियः। प्रसिद्धं वाणिज्यक्षेत्रम् अपि अस्ति । दावणगेरे काटन् मिल्स वस्त्रोद्यमे ख्यातं नाम । अस्य पूर्वतनं नाम देवनगरी इति आसीत् ।

कृषिः[सम्पादयतु]

कार्पासः, तण्डुलः, चणकः, जवः, गोधूमः, सूर्यकान्तिः अत्र क्रियमाणा कृषिः।

शिक्षणम्[सम्पादयतु]

इदानीम् एतत् राज्यस्य प्रमुखविद्याकेन्द्रम् इव प्रवर्धमानम् अस्ति । चित्रकला, वस्त्रवर्णविन्यासशास्त्रम्, अभियन्तृशास्त्रं, वैद्यविज्ञानं, कला, वाणिज्यम् इत्यादीनां महाविद्यालयाः अत्र प्रतिष्ठापिताः सन्ति ।

दर्शानीयानि स्थानानि[सम्पादयतु]

तुङ्गभद्रानदी, हरिहरेश्वरदेवालयः, शान्तिसागरजलाशयः, कोण्डज्जी अरण्यधाम , बागलिकल्लेश्वरमन्दिरं, नीलगुन्ददेवालयः, सन्तेबेन्नूरुपुष्करिणी, दोड्डबातिपवित्रवनम्, कुन्दवाडसरः ।

पुण्यक्षेत्राणि[सम्पादयतु]

मायकोण्ड, अनगोडु, चेन्नगिरिः, होन्नाळी हरिहर देवरहळ्ळि, बसवपट्टणम्, कम्मारगट्टे, असगोडु, आनेकोण्ड,उच्चङ्गिदुर्ग, बेळगुत्ति, कुदूरु, बागळि, तीर्थरामेश्वर

१)आनेकोण्ड -(दावणागेरे)[सम्पादयतु]

राज्ञः गजानां बन्धनं स्नानकरणं च अत्र कुर्वन्ति स्म । तत्कारणात् ग्रामस्य आनेकोण्ड इति नाम अस्ति। अत्र कलात्मकः शिल्पविशिष्टः ईश्वरदेवालयः सुन्दरः अस्ति । अत्र चत्वारः स्तम्भाः गोलाकाराः कलासहिताः सन्ति ।

मार्गः[सम्पादयतु]

  • दावणगेरेतः २ कि.मी

२) चेन्नगिरिः[सम्पादयतु]

चेन्नगिरिसमीपे चेन्नगिरिदुर्गम् अस्ति । उन्नते पर्वते दुर्गं देवालयः च दर्शनीयौ । देवः रङ्गनाथस्वामी त्रिपादपरिमितोन्नतः व्याधवेषधारी शङ्खचक्र- धनुर्बाणहस्तः स्थितवान् । एषः मृगयासक्तः बेटे(मृगया) रङ्गस्वामी । अत्र पञ्चमुखी अष्टभुजयुक्तः हनुमान् च अस्ति । अत्रत्य श्रीराघवेन्द्रमठः पञ्चमः मन्त्रालयः इति ख्यातः अस्ति ।

मार्गः[सम्पादयतु]

३)होन्नाळी[सम्पादयतु]

एतत् पुराणप्रसिद्धं भास्करक्षेत्रम् अस्ति । तुङ्गभद्रानदीतीरे इदं क्षेत्रम् अस्ति । अत्र प्राचीनः श्रीराघवेन्द्रदेवालयः अस्ति । भक्तः श्री रामाचार्यः एतत् स्थापितवान् । अत्र बृन्दावनप्रतिष्ठासमये श्रीराघवेन्द्रस्वामिनः दर्शनमभवदिति जनानां विश्वासः अस्ति । यादवार्याणां शिष्यः श्री श्रीनिवासतीर्थः श्री राघवेन्द्रस्वामिनः समकालिकः। श्रीराघवेन्द्रस्वामिनः ’तीर्थ’ इति विशेषनाम दत्तवन्तः । बृन्दावनं तुङ्गभद्रासेतोः अधः अस्ति । तत्र आराधनामहोत्सवः प्रतिवर्षं प्रचलति । दक्षिणे पार्श्वे वड्डनकेरि भागे बृहत् प्राणदेवमूर्तिः देवालये अस्ति। एतां मूर्तिं श्री व्यासरायस्वामी प्रतिष्ठापितवन्तः इति इतिहासेन ज्ञायते । श्री प्राणदेवः हनुमान् समुद्रलङ्घनसमये एतत् रुपं धृतवानिति जनानामाभिप्रायः ।

मार्गः[सम्पादयतु]

४) कम्मारगट्टे[सम्पादयतु]

अस्मिन् क्षेत्रे श्रीपरशुरामः स्वदिग्विजयानन्तरं खड्गं प्रक्षालितवान् इति कारणात् एतत् क्षेत्रम् कर्महरक्षेत्रमिति प्रख्यातम् अस्ति । मलेबेन्नुरुक्षेत्रे हेळवनकट्टे गिरियम्मा इति भक्ता कीर्तनकत्री चासीत् । एषा अनेकचमत्कारकर्त्री च । हेळवनकट्टे गिरियम्मा वैराग्यनिधिः सर्वत्र अटित्वा स्वामिनः आदेशात् अत्र आगत्य श्रीप्राणदेवस्य दर्शनं प्राप्तवती । अन्ते च श्रीप्राणदेवं प्रणम्य नदीप्रवाहे आत्मार्पणं कृतवती इति त्रिशतवर्षपूर्वतनः इतिहासः । श्रावणशुद्धपञ्चमीदिने अत्र यात्रामहोत्सवः प्रचलति ।

मार्गः[सम्पादयतु]

आहारवैशिष्ट्यम्[सम्पादयतु]

अत्र पचमानाः बेण्णेदोसे, खारमण्डक्की, गुल्लडकि उण्डी, मेणसिनकायि, नर्गीस्, मसाले मण्डक्कि इत्यादीनि प्रसिद्धभक्ष्यानि ।

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

महाकविः महलिङ्गरङ्गः । कोण्डज्जि बसप्प । जगलूरु महमद् इमाम् । नल्लूरु प्रसादः । बि.एन्. शान्ताराम् । चिगटेरि मुरिगेप्प। कासल् श्रीनिवास शेट्टि । ब्रह्मप्प तवनप्पनवर् । डा. मुरिगेप्प चेन्नवीरप्प मोदि । डा. एस्.एम्.एलि । मागनूरु बसप्प । टि.जि.षडाक्षरप्प । के.मल्लप्प । जे.एच्.पटेल । राजनहल्लि हनुमन्तप्प । जि.मल्लिकार्जुनप्प। शामनूरु शिवशङ्करप्प । बि.वि.वीरभद्रप्प । अ.रा.सेतुराम राव् । चिन्दोडी वीरप्प । चिन्दोडी लीला । इत्यादयः अत्र प्रसिद्धिमापन्नाः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दावणगेरेमण्डलम्&oldid=463935" इत्यस्माद् प्रतिप्राप्तम्