द्रोणा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


कर्णाटकस्य पञ्चनदीनां स्थानम् इति ख्याते बिजापुरमण्डले प्रवहन्ती एषा नदी न्यूनवृष्टिमयस्य अस्य मण्डलस्य कृषकाणाम् आधारभूता अस्ति । प्रादेशिकभाषया डोणीनदी इति प्रसिद्धाः अस्ति । "डोणि बेळेदरे ओणियल्ला काळु" इति उक्तिः प्रसिद्धा अस्ति । एतस्य अर्थः डोणीनद्याः आधारेण प्राप्तः फलचयः मार्गान् पूरयति (गृहे स्थलाभावात् मार्गेषु अपि सङ्ग्रहणीयः भवेत्)।

"https://sa.wikipedia.org/w/index.php?title=द्रोणा&oldid=388775" इत्यस्माद् प्रतिप्राप्तम्