द्वापरयुगम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


द्वापरयुगं मानवकालस्य तृतीयं युगं भवति । अयं कालः भगवतः विष्णोः कृष्णस्य अवतारस्य कालः । कृष्णनिर्याणेन अस्य युगस्य अन्त्यः अभवत् । युगानां मापनम् एतत् सन्धारं सूचयति ।

चतुर्युगानि
४ चरणाः (1,728,000 सौरवर्षाणि)सत्ययुगम्
३ चरणाः (1,296,000 सौरवर्षाणि) त्रेतायुगम्
२ चरणाः (८६४००० सौरवर्षाणि)द्वापरयुगम्
१ चरणाः (४३२००० सौरवर्षाणि)कलियुगम्

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=द्वापरयुगम्&oldid=395459" इत्यस्माद् प्रतिप्राप्तम्