नडियाद

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(नडियाद् इत्यस्मात् पुनर्निर्दिष्टम्)

गुजरातराज्ये किञ्चन मण्डलम् अस्ति खेडामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति नडियाद (गुजराती: નડીઆદ, आङ्ग्ल: Nadiad) इति नगरम् । सरदारवल्लभभाई-पटेल-महोदयः च ज्येष्ठभ्राता श्रीविठ्ठलभाई पटेल च इत्येषः नटपुरे जन्म प्राप्तवन्तौ । [१] नडियाद पश्चिम लोहपथे वडोदरा नगरात् प्रायः 50 कीमी कर्णावती नगरात् 50 कीमी तिष्ठति। एषः राष्ट्रियपथे शिघ्रपथे च तिष्ठति। प्रसिद्ध संतराम मंदिर अत्र तिष्ठति। अत्र अनेक ऋग्णालयाः - कीडनी होस्पीटल, डी.डी.एम.एम. हार्ट होस्पीटल, महागुजरात होस्पीटल, एन.डी.देसाई होस्पीटल प्रभूति भवति। बहूनि पाठशालाः परि अनेक महाविद्यालयाः डी.डी.विश्वविद्यालयः च अत्र सन्ति। नडियाद कालक्रमेण विस्तृतं भवति। एकं समीपं ग्रामं उत्तरसंडा नडियादं संयुक्तीकरणे कालस्थितिवशात् गच्छति।

  1. https://en.wikipedia.org/wiki/Vithalbhai_Patel
"https://sa.wikipedia.org/w/index.php?title=नडियाद&oldid=483975" इत्यस्माद् प्रतिप्राप्तम्