नागार्जुनः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(नागार्जुन इत्यस्मात् पुनर्निर्दिष्टम्)

नागार्जुनः[सम्पादयतु]

Nāgārjuna
Painting of Nāgārjuna
जननम् फलकम्:Circa (disputed)
South India[१]
मरणम् फलकम्:Circa
India
कालः Ancient philosophy
क्षेत्रम्

Eastern philosophy

School
प्रमुख विचारः
  1. Kalupahana 1994, p. 160.

नागार्जुन (लगभग १५० – २५० ई.) एक भारतीय महायान बौद्ध विचारक, विद्वान-सन्त एवं दार्शनिक थे। सः बहुधा महत्त्वपूर्णेषु बौद्धदार्शनिकेषु अन्यतमः इति मन्यते । [१] जन वेस्टर्होफ् तं " एशिया-दर्शनस्य इतिहासे महान् विचारकेषु अन्यतमः " इति मन्यते । [२]

नागार्जुनं बौद्ध दर्शनस्य मध्यक (केन्द्रवाद, मध्यमार्ग) विद्यालयस्य संस्थापकः एवं महायान आन्दोलनस्य रक्षकः इत्यपि मन्यन्ते। [१] [३] तस्य मूलाध्यामककारिका (मध्यमकस्य मूलश्लोकः, अथवा MMK) शून्यतायाः मध्यकदर्शनस्य महत्त्वपूर्णः ग्रन्थः अस्ति . एम.एम.के संस्कृत-चीनी-तिब्बती-कोरिया-जापानी-भाषायां बहूनां भाष्याणां प्रेरणाम् अकरोत्, अद्यत्वे च अध्ययनं निरन्तरं भवति । [४]

पश्‍य[सम्पादयतु]

टिप्पणी[सम्पादयतु]

  1. १.० १.१ Garfield, Jay L. (1995), The Fundamental Wisdom of the Middle Way, Oxford: Oxford University Press.
  2. Westerhoff (2009), p. 4.
  3. Walser (2005) p. 3.
  4. Garfield (1995), p. 87.

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

Work online
"https://sa.wikipedia.org/w/index.php?title=नागार्जुनः&oldid=480496" इत्यस्माद् प्रतिप्राप्तम्