नाडी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


नाड्यः (वर्णैः दर्शिताः)

इयं नाडी शरीरस्य किञ्चन अङ्गम् अस्ति । नाड्यः बहुविधाः भवन्ति । एषा नाडी आङ्ग्लभाषायां Nerve इति उच्यते । एताः नाड्यः शरीराद्यन्तं प्रसृताः सन्ति । एताः नाड्यः शरीरस्य अन्तर्भागे भवन्ति । नाडीनां द्वारा एव समग्रे शरीरे रक्तस्य सञ्चारः भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नाडी&oldid=408769" इत्यस्माद् प्रतिप्राप्तम्