निरुक्तम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(निरुक्तः इत्यस्मात् पुनर्निर्दिष्टम्)
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

निरुक्तं षड् वेदाङ्गेषु अन्यतमम् । निरुक्तं निघण्टोर्महत्त्वपूर्णा टीकाऽस्ति । निरुच्यते निश्शेषेण उपदिश्यते तत् तदर्थावबोधनाय पदजातं यत्र तत् निरुक्तमिति कथ्यते । निरुक्तं यस्मिन्नाधारे प्रवृत्तं भवति — अर्थात् प्रत्येकं संज्ञापदं धातुना व्युत्पन्नोऽभवत् इत्याधारस्तु नितान्तं वैज्ञानिकमस्ति । अस्यैव सम्प्रति नामास्ति ‘भाषाविज्ञानम्' । अस्योन्नतिः पाश्चात्यजगति शतवर्षाभ्यन्तरे अभवत् । त्रिसहस्रवर्षं प्राग् वैदिकाः ऋषयः अस्य शास्त्रस्य सिद्धान्तानां वैज्ञानिकरीत्या निरूपणं कृतवन्तः । भाषाशास्त्रस्य इतिहासे भारतवर्षमेव अस्य मूलोद्गमस्थानमस्ति । निरुक्तस्य आरम्भेऽस्य विषयस्य येषां नियमानां प्रतिपादनं समुपलब्धं भवति, तत्तु विशेषरूपेण महनीयमस्ति।


निघण्टुग्रन्थस्य भाष्यमेव निरुक्तमित्युक्तं हि । उभयोः ग्रन्थयोः गणना वेदाङ्गे़षु क्रियते निरुक्तनाम्ना । यतो हि - अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम् - इत्युक्तत्वात् । अपि च एकैकस्य पदस्य सम्भाविता अवयवार्थाः यत्र निःशेषेण उच्यन्ते तदपि निरुक्तम् । एवंविध लक्षणेन निघण्टुनिरुक्तयोः गणना भवति निरुक्तनाम्ना ।

अर्थः[सम्पादयतु]

निरुक्तशब्दस्य व्याख्या सायणाचार्यानुसारेण -

'अर्थावबोधे निरपेक्षतया पदजातं यत्र तद् निरुक्तम्॥' इति।

अस्मिन् प्रसङ्गे दुर्गाचार्यस्य कथनमिदमस्ति -

'प्रधानं चेदमितरेभ्यः अङ्गेभ्यश्च अर्थपरिज्ञानाभिनिवेशात्। अर्थो हि प्रधानः तद्गुणः शब्दः, स च इतरेषु व्याकरणादिषु चिन्त्यते। यथा शब्दलक्षणपरिज्ञानं सर्वशास्त्रेषु व्याकरणाद् एवं शब्दार्थनिबन्धनपरिज्ञानं निरुक्तात्।'[१]

निरुक्ते वैदिकशब्दानां निरुक्तिरस्ति। निरुक्तिशब्दस्यार्थों भवति व्युत्पतिः। निरुक्तस्य सर्वमान्यमतमिदमस्ति यत्, प्रत्येकः शब्दः केनाऽपि धातुना सहावश्यमेव सम्बद्धो भवति । अतो निरुक्तकारः शब्दानां व्युत्पत्तिं प्रदर्शयन् धातुना सह विभिन्नप्रत्ययानां निर्देशमपि दर्शयति। निरुक्तानुसारेण सर्वे शब्दाः व्युत्पन्नाः भवन्ति। वैयाकरण-शाकटायनस्य अपीदमेव मतमासीत्। अस्योल्लेखो यास्केन पतञ्जलिना च स्व-स्वग्रन्थे कृतोऽस्ति ।

'तत्र नाना आख्यातजानीति शाकटायनो निरुतसमयश्च।'[२]

'नाम च धातुजमाह निरुक्ते, व्याकरणे शकटस्य च तोकम्'।[३]

शब्दानां व्युत्पतिः बहुविधाऽस्ति । दुहिता-शब्दस्य व्युत्पत्या विषये यास्को वदति - दुहिता दुहिता । दूरे हिता दोग्धेर्वा इति। अर्थाद् दूरे विवाहिता दुहिता एव हितकरा भवति अथवा यत्र प्रदत्ता तत्र एव अहितकरा भवति, अथवा सा हि नित्यमेव पितुः उत दोग्धेः सकाशाद् द्रव्यं दोग्धि।

स्वरूपम्[सम्पादयतु]

निघण्ट्वाख्यस्य वैदिककोषस्य भाष्यरूपमस्ति निरुक्ताख्यं वेदाङ्गम् । निघण्टौ तु केवलं वैदिकाः शब्दाः परिगणिताः सन्ति, परन्तु निरुक्तकारो यास्कः तेषां वैदिकानां शब्दानां सविस्तरं विवेचनं करोति । अर्थात् निरुक्तनामके ग्रन्थे वैदिकशब्दानाम् अर्थज्ञानस्य प्रक्रिया वर्णिता अस्ति । निघण्टोः पञ्चाध्यायानां विवेचनं स्वकीये निरुक्तग्रन्थे यास्केन द्वादशाध्यायेषु सम्पादितमस्ति । निरुक्तं निरूपयन् सायणाचार्यः ऋग्वेदभाष्यभूमिकायामाह, अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम् यदि अन्यानि वेदाङ्गानि वेदस्य बहिर्भूतानि तत्त्वानि व्याकुर्वन्ति, तर्हि निरुक्तं वेदस्य अन्तर्भूतानि तत्त्वानि व्याकुर्वति । अन्यच्च निरुक्तं गद्यशैल्यां निबद्धमस्ति, किन्तु अन्ये वेदाङ्गग्रन्थाः सूत्रशैल्यां निबद्धाः सन्ति । इत्थं निरुक्तेन वेदार्थानामवगमे सौविध्यं भवति ।

कालः[सम्पादयतु]

निघण्टुकालानन्तरं निरुक्तानां समयः प्रारम्भो भवति । दुर्गाचार्यानुसारेण निरुक्तं चतुर्दशसङ्ख्यकमासीत् ।[४] यास्कस्य उपलब्ध-निरुक्ते द्वादशनिरुक्त-कत्तॄणां नामानि मतानि च निर्दिष्टानि सन्ति।

एतेषु ग्रन्थकारेषु शाकपूणेः मतम् आधिक्येन उद्धृतमस्ति । बृहद्देवतायामपि अस्य मतस्योल्लेखो लभ्यते । बृहद्देवतायां तथा पुराणेषु च शाकपूणिः 'रथीतरशाकपूणि' नाम्ना स्मृतोऽस्ति ।

निरुक्तकाराः[सम्पादयतु]

आसन् बहूनि निरुक्तानि इति ज्ञायते । बृहस्पतिः, काश्यपः, औपमन्यवः, औदुम्बरायणः, वार्ष्यायणिः, गार्ग्यः, आग्रायणः, शाकपूणिः, और्णवाभः, तैटीकिः, गालवः, स्थौलाष्ठीविः, क्रौष्ठुकिः, कात्थक्यः, कौत्सव्यः, यास्कः इत्यादयः सन्ति निरुक्तकाराः । इदानीमुपलभ्यते केवलं यास्कीयनिरुक्तम् ।महर्षियास्केन केषाञ्चन निरुक्तकाराणां नामानि उद्धृतानि स्वग्रन्थे ।

प्रयोजनम्[सम्पादयतु]

व्याकरणज्ञानस्य परिपूरणं निरुक्तस्य अध्ययनेनैव भवति । अतः व्याकरणस्य कार्त्स्न्यं निरुक्तस्य एकं प्रयोजनम् । अस्य निरुक्तस्य किं प्रयोजनमिति उच्यते यास्केनैव । अथापीदमन्तरेण मन्त्रेष्वर्थप्रत्ययो न विद्यते । - अस्य शास्त्रस्याध्ययनं विना वेदमन्त्राणाम् अर्थज्ञानं न सम्भवति । यतो हि अस्मिन् शास्त्रे वैदिकशब्दानां विवरणं, शब्दार्थविज्ञानं (Etymology) चोपदिष्टम् । अपि च वेदार्थेनैव सफला वयं भवेमेति उच्यते निरुक्ते । मन्त्रार्थज्ञानस्य प्रयोजनञ्चोक्तम् - योऽर्थज्ञ इत् सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा । - यो अर्थज्ञः स एव मङ्गलकरं प्राप्नोति नान्ये इति।

प्रतिपादनशैली[सम्पादयतु]

निरुक्तं भाषाशास्त्रदृष्ट्या एकमनुपमं रत्नमस्ति । निरुक्तस्य मान्यः सिद्धान्तोऽस्ति यन्निरुक्ते नाम धातुजमस्ति । वैयाकरणेषु शाकटायनस्य एव इदं मतमासीत् - 'सर्वधातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम्' इति। अस्य मतस्य समीक्षा युक्तिपूर्वकेण केनाऽपि गार्ग्याचार्येण कृताऽऽसीत, यस्य खण्डनं प्रबलतराभिर्युक्तिभिः कृतं यास्केन। भाषायाः मूलं धातुरेव भवति, अस्य तथ्यस्य उद्घाटनं यास्केन सहस्रत्रयवर्षं पूर्वमेव कृतम् । तथ्यमिदमाधुनिकभाषाविज्ञानस्य मेरुदण्ड एवास्ति । यास्कः स्वस्य वैज्ञानिकमतस्य प्रस्थापनं युक्तिपूर्वकं कुतवानस्ति ।

गार्ग्यस्य प्रथमा आपत्तिः असङ्गताऽस्ति - कस्याऽपि वस्तुनः क्रियानुसारेण नामकरणेन अनेकेषां वस्तुनाम् एकक्रियात्वेन अनेकानाम् एकनाम भवितुं शक्यते। तुल्यकर्मकर्तृषु जनेष्वपि तेनैव कर्मणा व्यक्तिविशेषस्य श्रेणीविशेषस्य वा नाम भवति न तु सर्वेषाम् । लोकव्यवहारस्य इयमेव शैली अस्ति । तक्ष्णः = कर्मकस्य, परिव्रजनम्=परितः भ्रमणम्, इत्यादि क्रिया बहुभिर्जनैः सम्पादिता भवति, तथापि ‘तक्षा'-पदेन कर्मकारस्यैव बोधो भवति। एवञ्च परिव्राजकपदेन संन्यासिनां बोधो भवति । कस्यापि शब्दस्य स्वभाव एक एवास्ति यत्, कयाऽपि क्रियया कस्यापि एकस्यैव वस्तुनः बोधो भवति नान्यस्य। एकेन वस्तुना सह बहूनां क्रियाणां योगे सत्यपि एकैव क्रियानुसारेण तस्य नाम भवति। शब्दस्य अयं स्वभावः, लोकप्रियव्यवहारः च अपि अस्ति। 'तक्षा' एवं परिव्राजकः अन्यायाः अपि क्रियायाः सम्पादनं करोति। किञ्च क्रियायाः वैशिष्ट्येन तक्षण-परिव्रजनक्रियाऽनुसारेण तयोः नामकरणमभूत् । निष्पन्नेन नाम्ना एव कस्यापि वस्तुनः क्रियायाः परीक्षणं नासङ्गतं भवति । यतो नाम्नः निष्पन्ने सति तस्य योगार्थस्य परीक्षणं भवितुं शक्यते।[५] नाम्नो निष्पन्नत्वाभावे कस्य परीक्षणं भविष्यति? 'प्रथनात् पृथिवी' विस्तृतत्वेनेदं नाम पृथिव्या भवति। शाकटायनस्य अस्यां व्याख्यायां गार्ग्यस्य इदं कथनं नितान्तम् अयुक्तिकरमस्ति यदियं केन विस्तारिता ? इति। तर्कहीनमिदं कथनमस्ति, यतः पृथिव्याः पृथुत्वं प्रत्यक्षदृष्टमस्ति । अस्याः कथनस्य विषये प्रश्न एव निरर्थकोऽस्ति । अतो गार्ग्यस्य इयमप्यापत्तिरसङ्गतैवास्ति ।

शाकटायनेन पदानां निरुक्त्यै एकस्य अभिन्नपदस्य व्याख्या अनेकेषां धातूनां योगेन निष्पादिता । सत्य-शब्दः शाकटायनेन भागद्वये विभाजितः, यथा सत -- य = सत्यम्, यस्मिन् प्रथमांशः ‘अस्ति'-शब्दान्निष्पन्नो भवति तथा द्वितीयांशः ‘इण्'-धातोः ‘अायाति'-शब्दात् निष्पन्नोऽस्ति । 'सन्तमेव अर्थम् अायाति गमयतीति सत्यम् ॥' अर्थाद् यत् विद्यमानार्थस्य (यथार्थस्य) ज्ञानं कारयति, तत् सत्यम् । अस्योपरि गार्ग्यस्य आपत्तिरस्ति महती । यास्कस्य प्रतिवचनमस्ति - शब्दान् स्वपक्षप्रतिपादनं विद्यासम्पादयन्नपि शाकटायनस्य निरुक्तिः अनुगतार्थाऽस्ति, अतो नाम अन्यमस्ति। अनन्वितार्थे शब्दस्य संस्कर्त्ता पुरुषो निन्दनीयो भवति, शास्त्रगर्हा तु नास्त्येव — 'सैषा पुरुषगर्हा' निरुक्त्याः पदस्य चान्वयो न्याय्योऽस्ति । तदर्थं पदविभाजनं नानुचितमस्ति । ब्राह्मणग्रन्थेषु निरुक्तिक्रमोऽयं ग्राह्योऽस्ति, न गर्हणीयः । शतपथब्राह्मणं[६] हृदयशब्दं भागत्रयेषु विभज्य तस्य निरुक्तिः हृ, दा, इण् (अाययति रूपात्) धातोः निष्पन्नमकरोत् । फलतः शाकटायनस्य मतं यथार्थमस्ति ।

परभाविन्यया क्रियया पूर्वजातस्य वस्तुनो नामकरणं नोचितमित्यपि गार्ग्यस्य आपत्तिरकिञ्चित्करैवास्ति । लोके परभाविन्यया क्रियया पूर्वजातस्य वस्तुनः संज्ञा वा व्यपदेशो बहुषु स्थलेषु परिलक्षितो भवति । भविष्यद्योगेन, सम्बन्धसाहाय्येन च कस्यापि जनस्य विल्वादः अथवा लम्बचूडको नामकरणं लोके भवति । मीमांसादर्शनस्य अप्ययमेव सिद्धान्तोऽस्ति । रूढशब्दानामपि व्युत्पतिः अनावश्यका एवास्ति। इदं कथनमपि नोचितमस्ति। वेदे रूढशब्दानां व्युत्पत्तिरनेकत्र दृग्गोचरा भवति - 'यदसर्पत तत् सर्पिः'॥ सर्पिषो व्युत्पत्तिर्गमनार्थकस्य सृप्धातोः निष्पन्नो भवति । अनेन प्रकारेण यास्केन युक्तिव्यूहैः स्पष्टतः प्रतिपादितस्य समस्तं नाम धातुजं भवति तथा वर्त्तमानभाषाशास्त्रस्य अयमेव मान्यः सिद्धान्तः अस्ति।[७]

वेदाङ्गत्वेन[सम्पादयतु]

यास्ककृतं निरुक्तन्तु निघण्टुग्रन्थस्य व्याख्याऽस्ति । अतोऽस्य वेदाङ्गत्वमनुपपन्नमित्याशङ्क्य समाधत्ते- 'अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम्॥'

अन्यच्च -

'एकैकस्य पदस्य सम्भाविता अवयवार्या यत्र निःशेषेण उच्यन्ते तदपि निरुक्तम्॥' अतोऽस्य वेदाङ्गत्वम् अङ्गीक्रियते।

यास्कस्य निरुक्तम्[सम्पादयतु]

वेदानां षडङ्गेषु अन्यतमस्य निरुक्तस्य प्रतिधिनित्वं सम्प्रति यास्करचितनिरुक्तमेव करोति। यास्कः स्वस्य निरुक्ते अपि अन्येषां निरुक्ताचार्याणाम् उल्लेखं कृतवान्।

विषयवस्तु[सम्पादयतु]

अस्मिन् निरुक्ते द्वादशाध्यायाः सन्ति । अन्ते द्वावध्यायौ परिशिष्टरूपेण स्तः । अनेन प्रकारेण समग्रग्रन्थोऽयं चतुर्दशाऽध्यायेषु विभक्तोऽस्ति । परिशिष्टभागम् अपि अर्वाचीनमिति वक्तुं न शक्यते । यतो यास्क इव उव्वटोऽपि परिशिष्टभागात्परिचितः आसीत् । उव्वटः स्वकीये यजुर्वेदभाष्ये[८], निरुक्ते[९] समुपलब्धं वाक्यं निर्दिष्टवान्। अतो अस्यांशस्य भोजराजात्प्राचीनत्वं मन्यते।

ग्रन्थस्यारम्भे यास्को निरुक्तस्य सिद्धान्तस्य वैज्ञानिकं प्रदर्शनमकरोत् । वेदार्थानुशीलनाय तदाऽनेकपक्षाः आसन् । येषां नामानि अनेन प्रकारेण प्रदत्तानि सन्ति -

(१) अधिदैवतः, (२) अध्यात्मः, (३) आख्यातसमयः (४) ऐतिहासिकाः, (५) नैदानाः, (६) नैरुक्ताः, (७) परिव्राजकाः, (८) याज्ञिकाश्च ।

अनेन मतनिर्देशेन वेदार्थानुशीलनस्य इतिहासोपरि विशिष्टरूपेण प्रकाशः प्रसरति । यास्कस्य प्रभावः अवान्तरकालिकभाष्योपरि अस्ति । सायणस्तु अस्याः पद्धत्याः अनुसरणं कृत्वा वेदभाष्यरचनायां कृतकार्योऽभवत् । यास्कस्य प्रक्रिया आधुनिकभाषावेत्तॄणां प्रधानतया मान्याऽस्ति । निरुक्तस्य एकमात्रप्रतिनिधित्वेन निरुक्तग्रन्थस्य सर्वातिशायि महत्त्वमस्ति ।

निरुक्तं तु स्वयं भाष्यरूपमेवास्ति। तथाऽपि यत्र तत्रैतादृशं दुरूहमस्ति, यत्तस्य अर्थावबोधने विद्वान् टीकाकारः अपि काठिन्यम् अनुभवति। निरुक्तं व्याख्यातुं विक्रमाब्दात् पूर्वमेव विदुषां ध्यानाकृष्टोऽभवत्। पतञ्जलेः महाभाष्यम् अस्ति प्रमाणं यत् -

'शब्दग्रन्थेषु चैषा प्रभूततरागतिः भवति। निरुक्तं व्याख्यायते। न कश्चिदाह पाटलिपुत्र! व्याख्यायत इति।'

अत्र पतञ्जलेः सङ्केतः कस्यां दिशि वर्त्तते? इति तु ज्ञातुं न कोऽपि शक्नोति। परन्तु निरुक्तस्य उल्लेखो लभते।

अधिकारी कः[सम्पादयतु]

अस्य ग्रन्थस्य अधिकारी भवति सः यः ज्ञानमपेक्षन् गुरोः समीपमागच्छति, तपस्वी, मेधावी च भवति । यः ज्ञानं नेच्छति तस्य ज्ञाने सर्वदा असूया भवति । यदि सः मन्त्रार्थविषये कार्यं करोति तर्हि अनर्थमेव भवति । उक्तं हि - बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति । पश्यामः च यास्कोक्तिम् - न अवैयाकरणाय, नानुपसन्नाय, अनिदंविदे वा, नित्यं हि अविज्ञातुः विज्ञाने असूया, उपसन्नाय तु निर्ब्रूयात्, यो वा अलं विज्ञातुं स्यात् मेधाविने, तपस्विने वा ।
निरुक्तस्य प्रथमभागे यास्ककृतभूमिका वर्तते । तदनन्तरं नैघण्टुककाण्डम् । अनन्तरञ्च नैगमकाण्डम्, दैवतकाण्डम्, परिशिष्ठञ्चेति निरुक्तस्य विभागाः । अन्तिम अध्यायद्वयं परिशिष्टकाण्डं यास्ककृतं वा न वेति विवादः वर्तते । किन्तु सायणदुर्गाचार्यादयः चतुर्दशाध्यायाः अपि यास्ककृताः एव इति मन्यन्ते ।
यास्ककृतभूमिकायां ग्रन्थस्य प्रयोजनम्, अधिकारी, निरुक्तस्य विभागाः इत्यादिविषयाः प्रस्तुताः ।
नैघण्टुककाण्डे एकार्थकानामनेकशब्दानां निर्वचनं कृतम् । ते सर्वे पर्यायशब्दाः ।
तदुत्तरं नैगमकाण्डे अनेकार्थकशब्दानां सङ्ग्रहः वर्तते । एते शब्दाः अनवगतसंस्काराः । अर्थात् एतेषां शब्दानां प्रकृतिप्रत्ययभावः अस्पष्टः । तेषां नाम ऐकपदिकाः अथवा नैगमाः । अतैव अस्य काण्डस्य नाम नैगम इति । अत्र २७९ शब्दाः सङ्गृहीताः।
दैवतकाण्डे वेदमन्त्राणां देवतानां (मन्त्रप्रतिपाद्यविषयो देवता) विवरणं वर्तते । देवताविज्ञानं मन्त्रार्थसहायकं कथमित्यस्मिन् काण्डे उच्यते । अस्मिन् १५१ शब्दाः सन्ति ।

व्याख्याकाराः[सम्पादयतु]

निरुक्तस्य बहवः व्याख्याकाराः सन्ति । तेषु प्रमुखाः क्षीरस्वामी, देवराज यज्वा, बर्बरस्वामी, दुर्गाचार्यः, स्वामी ब्रह्ममुनि परिव्राजकः इत्यादयः । ब्राह्मणग्रन्थानामनन्तरं प्रथमवेदभाष्यं निरुक्तमेव । अस्मिन् ग्रन्थे नतु सर्वे वैदिकशब्दाः निर्वचिताः। न च सर्वे मन्त्राः व्याख्याताः । परन्तु निर्वचनप्रकारः, मन्त्रार्थपरिज्ञानविज्ञानमत्र प्रदर्शितः । अस्य मार्गदर्शनेन वेदार्थपरिज्ञानेच्छुकाः वेदाध्ययनं कुर्युः।

दुर्गाचार्यः[सम्पादयतु]

निरुक्तस्य प्राचीनोपलब्धः टीकाकारो दुर्गाचार्य एवास्ति । किञ्चायं न आद्यः टीकाकारोऽस्ति। स्वकीयां दुर्गवृत्त्यामयं प्राचीनटीकाकतॄणामुल्लेखं कृतवान्। अस्यामेव वृत्त्यां चतुर्षु स्थलेषु अनेन कस्यापि वार्तिककर्तुः उल्लेखः कृतः।[१०] स्कन्दस्वामी अप्यस्य पूर्वटीकाकारस्य उल्लेखं कृतवान् । 'तस्य पूर्वटीकाकारैर्वर्वरस्वामिभगवद्दुर्गप्रभृतिभिर्विस्तरेण व्याख्यातस्य।' अस्यां वृत्त्यां निरुक्तस्य, तस्मिन्नूल्लिखितमन्त्राणां च सविस्तरेण व्याख्यामकरोत् । अत्र निरुक्तस्य प्रतिशब्दः समुद्धृतोऽस्ति । निरुक्तप्रतिपादिताः विषयाः अधःस्थितेन श्लोकेनोपस्थाप्यन्ते —

'वर्णागमो वर्णविपर्यस्य द्वौ चापरौ वर्णविकारनाशौ।

घातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्॥'

दुर्गाचार्येण निरुक्तस्य विषये कथितम् -

'ईदृशेषु शब्दार्थन्यायसङ्कटेषु मन्त्रार्थघटनेषु दुरवबोधेषु मतिमतां मतयो न प्रतिहन्यन्ते, वयं त्वेतावदत्रावबुद्ध्यामह इति'।[११]

परिचयः[सम्पादयतु]

क्वचित् क्वचिदनेन स्वयम् अभिनवपाठस्य योजनाऽपि कृतेति । यदि इयं वृत्तिः समुपलब्धा न भवेत्, तर्हि अस्य अवबोधनं दुरूहो व्यापारो भवेत्। दुर्गाचार्यस्य विषये ऐतिहासिकं ज्ञानम् अतिस्वल्पमस्ति। निरुक्तव्याख्यायाम् अयं स्वं कापिष्ठलशाखाध्यायी वसिष्ठगोत्रीयो ब्राह्मणमलिखत्।[१२] प्रत्येकस्य अध्यायस्य अन्तिमायां पुष्पिकायामनेन प्रकारेण लिखितमस्ति - ‘इति जम्बूमार्गाश्रमवासिन अाचार्यभगवद्दुर्गस्य कृतौ ऋज्वर्थायां निरुक्तवृत्तौ ___ अध्यायः समाप्तः॥'

अनेन जम्बूमार्गाश्रमस्य निवासी अासीत् इति मन्यते। किञ्च स्थानमिदं कुत्रास्तीति तु अज्ञातम्। डा० लक्ष्मणस्वरूपमहोदयस्त्वेनं काश्मीर-राज्यस्य प्रसिद्धनगरं ‘जम्बू' मन्यते । किञ्च भगवद्दत्तमहोदयस्य इदमनुमानमस्ति यदयं दुर्गाचार्यो गुर्जरप्रान्तस्य निवासी अासीत्। यतोऽनेन मैत्रायणीसंहितायाः स्वव्याख्यायामुद्धरणानि प्रदत्तानि। प्राचीनकाले संहितेयं गुर्जरप्रान्ते एव विशेषरूपेण प्रसिद्धा आसीत् । ईदृशमनुमानेऽयमेवाधारोऽस्ति इति।

यथार्थरीत्या दुर्गाचार्यस्य समयनिरूपणं नाभूत् । अस्याः वृत्त्याः प्राचीना हस्तलिखिता वृत्तिः १४४४ विक्रमाब्दस्यास्ति । अतो दुर्गाचार्यः अस्मात् कालात्प्राचीनतरः मन्यते । ऋग्वेदस्य भाष्यकारः उद्गीथो दुर्गाचार्यस्य वृत्त्या परिचितः आसीत् । आचार्यस्य द्गीथस्य समयः विक्रमाब्दस्य सप्तमशतकमस्ति । अतो दुर्गाचार्यमपि सप्तमशतकाद् अर्वाचीनत्वेन स्वीक्रियते।

स्कन्दमहेश्वरः[सम्पादयतु]

निरुक्तस्य अपरासु टीकासु महेश्वरस्य टीका लाहौर-नगरीतः प्रकाशिताऽभवत् । टीकेयं प्राचीना पाण्डित्यपूर्णा चाऽस्ति । अयं स एव स्कन्दस्वामी वर्तते यो हि ऋग्वेदस्य भाष्यं लिलेख । अयं गुर्जरस्य प्रख्यातस्य 'वलभी'-नगरस्य निवासी आसीत् । अस्य पितुर्नाम भर्तृध्रुव आसीत् । अस्य समयस्तु विक्रमाब्दस्य सप्तमशतकस्योत्तराद्धमस्ति । अस्य ऋग्वेदस्य भाष्यम् अल्पाक्षरत्वेनापि सारगर्भितमासीत् ।

वररुचिः[सम्पादयतु]

मुख्यलेखः : स्कन्दस्वामी
वररुचि-नाम्नः कश्चन विद्वान् निरुक्तनिचय-नामिकायाः वृत्त्याः रचयिता अासीत् । इयं नास्ति निरुक्तस्य साक्षाद् व्याख्या, अपि तु निरुक्तसिद्धान्तस्य प्रतिपादकानां शताधिकानां श्लोकानां स्वतन्त्रा व्याख्याऽस्ति । निरुक्तस्य आसां टीकानाम् अनुशीलनेन भाषाशास्त्रीयज्ञातव्यस्य विषयस्य ज्ञानं प्राप्यते। निरुक्ते, तस्य वृत्त्यां च प्रदत्तसङ्केतं गृहीत्वैव मध्यकालिकाः विद्वांसः वेदभाष्यरचनायां साफल्यमाप्नुवन् । मध्यकालिकभाष्यकर्त्तारो विद्वांसः स्वसिद्धान्तनिर्माणे एभिर्ग्रन्थैरेव प्रेरणामलभन्त । एतेषां ग्रन्थानामैतिहासिकं महत्वं वेदस्यार्थानुचिन्तनस्य विषये विशिष्टमस्ति । अस्य ग्रन्थस्योद्धरणं प्रतिष्ठितैः आचार्यैः कृतमतम्।

अधिकज्ञानाय पठ्यताम्[सम्पादयतु]

  1. यास्कभूमिका
  2. नैघण्टुककाण्डम्
  3. नैगमकाण्डम्
  4. दैवतकाण्डम्
  5. परिशिष्टम्
  6. निर्वचनप्रक्रिया

सम्बद्धाः विषयाः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. (दुर्गाचार्यवृत्तिः, पृ० ३)
  2. (निरु० तः १॥१॥२॥२ ॥)
  3. (महाभाष्यम्/तृतीयोऽध्यायः/तृतीयः पादः, 3091 वार्तिकम्।। 6 ।।)
  4. (‘निरुक्तं चतुर्दशप्रभेदम्' - दुर्गवृ० १॥१३)
  5. ('भवति हि निष्पन्नेऽभिव्यवहारे योगपरीष्टिः' निरु०॥११)
  6. ( १४८।।४।१ )
  7. ( निरु० १।१४)
  8. (१८॥७७ )
  9. ( १३॥१३ )
  10. (निरुक्तवृत्तिः ११, ६॥११, ८॥४१, ११॥१३ )
  11. (७॥३१)
  12. ४॥१४
"https://sa.wikipedia.org/w/index.php?title=निरुक्तम्&oldid=470186" इत्यस्माद् प्रतिप्राप्तम्