पञ्चचामरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


पञ्चचामरम्।

प्रतिचरणम् अक्षरसङ्ख्या 16

जरौ जरौ जगाविदं वदन्ति पञ्चचामरम्।केदारभट्टकृत- वृत्तरत्नाकर:३. ८९

।ऽ। ऽ।ऽ ।ऽ। ऽ।ऽ ।ऽ। ऽ

ज र ज र ज ग।

यति: द्वाभ्यां द्वाभ्यां ।

उदाहरणम् -

अधर्म उत्थितो यदा यदा च धर्मविप्लवो, भवाम्यजोऽपि सन्नहं तदा तदा च भारत। सतां सुरक्षणाय चासतां विनाशनाय च, विधातुमत्र धर्ममार्गसंस्थितिं युगे युगे॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पञ्चचामरम्&oldid=408958" इत्यस्माद् प्रतिप्राप्तम्