पश्चिमसियाङ्गमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पश्चिमसियाङ्गमण्डलम् (West Siang District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं अलोञ्ग् नगरम् ।

पश्चिम सियाङ्गमण्डलम्
मण्डलम्
अरुणाचलप्रदेशराज्ये पश्चिम सियाङ्गमण्डलम्
अरुणाचलप्रदेशराज्ये पश्चिम सियाङ्गमण्डलम्
Country भारतम्
States and territories of India अरुणाचलप्रदेशराज्यम्
Area
 • Total ८,३२५ km
Population
 (२००१)
 • Total १,१२,२७२
Website http://westsiang.nic.in/

भौगोलिकम्[सम्पादयतु]

पश्चिमसियाङ्गमण्डलस्य विस्तारः ८३२५ चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं पश्चिमसियाङ्गमण्डलस्य जनसङ्ख्या ११२२७२ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ८.०४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१६ अस्ति । अत्र साक्षरता ६७.६२ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

१.लिरोमोब

२.लिकाबलि

३.बसर्

४.पूर्व अलोञ्ग

५.पश्चिम अलोञ्ग्

६.रुम्गोञ्ग्

७.मेचुका

वीक्षणीयस्थलानि[सम्पादयतु]

उत्तरसियाङ्गमण्डले इदं प्रसिद्धं वीक्षणीयस्थलम् काणे राष्ट्रीय उद्यानम् अस्ति ।

बाह्यानुबन्धाः[सम्पादयतु]