पूर्णप्रज्ञविद्यापीठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


पूर्णप्रज्ञविद्यापीठं भारतदेशे कर्नाटकराज्ये बेङ्गलूरुनगरे अस्ति।अस्याः संस्थायाः संस्थापकः पेजावरमठाधीशः श्रीविश्वेशतीर्थश्रीपादः।अत्र विद्यार्थिभिः संस्कृतशिक्षणं,वेदपाठः,न्याय-व्याकरण-वेदान्त-अलङ्कार-ज्योतिष्यादिशास्त्रेषु द्वादशवर्षपर्यन्तं अध्ययनं क्रीयते।एवं कर्णाटकसंस्कृतविश्वविद्यानिलये विद्यमानेषु प्रथम-काव्य-साहित्य-विद्वन्मध्यमा,उत्तम्मादिविषयेषु पाठः प्रचलति।

सम्बद्धाः लेखाः[सम्पादयतु]