पूर्व खासिहिल्स्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पूर्व खासिहिल्स्मण्डलम् (East Khasi Hills District) मेघालयराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं शिलांगनगरम्

पूर्व खासिहिल्स्मण्डलम्
मण्डलम्
मेघालयराज्ये पूर्व खासिहिल्स्मण्डलम्
मेघालयराज्ये पूर्व खासिहिल्स्मण्डलम्
Country भारतम्
States and territories of India मेघालयम्
Area
 • Total ३,८१९ km
Population
 (२००१)
 • Total ८,२४,०५९
Website http://eastkhasihills.gov.in/

भौगोलिकम्[सम्पादयतु]

पूर्व खासिहिल्स्मण्डलस्य विस्तारः ३८१९ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे जैनतियाहिल्स्मण्डलम्, पश्चिमे पश्चिम खासिहिल्स्मण्डलम्, उत्तरे रि-भोई मण्डलम् च अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं पूर्व खासिहिल्स्मण्डलस्य जनसङ्ख्या ८२४०५९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २४.६८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००८ अस्ति । अत्र साक्षरता ८४.७ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले द्वे उपमण्डले स्तः। ते-

  1. पूर्व जैनतियाहिल्स्
  2. पश्चिम जैनतियाहिल्स्

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. नोहकलिकाइ
  2. चेरापूँजी
  3. मोल्लिन्नञ्ग
  4. नोह्सञ्गिथियञ्ग् इत्यादि ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पूर्व_खासिहिल्स्&oldid=458768" इत्यस्माद् प्रतिप्राप्तम्