प्रकाश राज

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(प्रकाश् राज् इत्यस्मात् पुनर्निर्दिष्टम्)
प्रकाश राज

प्रकाश् राज् एकः प्रथितः निर्देशकः निर्मापकः नटः च। तस्य पूर्वतननाम प्रकाश् रै। तमिळचलच्चित्रनिर्देशकः के बालचन्द्रस्य मार्गदर्शनानुसारं सः प्रकाश् राज् इति नाम परिवर्तं कृतवान् । सः बेङलूरु नगरे कर्णाटक राज्यस्य २६ मार्च् मासस्य १९६५ वर्षे जनितः। सः कन्नड भाषाभिग्न पिता तुळु भाषिन् मातापितरौ जनितः। प्रकाष् राज् बेङलूरु नगरे सन्त जोसेफ् बालकाः प्रौढशालायाम् पटितः। तदनन्तरम् सन्त जोसेफ् महाविद्यालये शिक्षणम् समावृत्त।

अभिनेतः[सम्पादयतु]

प्रकाष् राज् नटना चरितः दूरदर्शने "बिसिलु कुदुरे","गुड्डद भूता" इति दारवाहिण्याम् आरम्बितः। क्रमेण चलच्चित्रम् प्रवेशितः। तस्य प्रथमः कन्नड चित्र "हरकेय कुरि"। पश्चात् सः अनेक विश्रुत चित्रेषु अभिनयम् कृतः। तानि कन्नडे नागमण्डल, अजय्, नानु नन्न कनसु ; हिन्दि भाषे दभङ् , सिङ्हम्, वान्टेड् ; तमिळु भाषे नुव्वे नुव्वे , टागोर् इत्यादयः। सः बहुभाषा नटः।

निर्देशकः[सम्पादयतु]

सः "अभियुम् नानुम्" इति चलच्चित्रम् २००८ वर्षे नियोजितः। "धोनि" इति तमिळु-तेलुगु द्विभाषिन् चलच्चित्रमेकम् नियोजितः। सम्प्रति सः "ऒग्गरणे","उलवचारु बिरियानि","उन् समयल् अरयिल्" इति कन्नड, तेलुगु, तमिळु भाषय निर्देशनम् कृतवन्तः।

निर्मापकः[सम्पादयतु]

तस्य प्रथम निर्मित "धाया" इति तमिळु चित्रः २००२ वर्षे द्रष्टव्यः। अनन्तरम् सः अनेक चित्राणि निर्मितवान्। तानि तमिळु चित्राणि-"धाया(२००२)","नाम्(२००३)","अळागिय थीये(२००४)","कन्द नाल् मुदल्(२००५)","पोइ(२००६)","मोळि(२००७)","वेल्लि थिरै","अभियुम् नानुम्(२००८)","इनिधु इनिधु(२०१०)","मयिलु","धोनि(२०१२)। कन्नड चित्राणि- "नानु नन्न कनसु(२०१०)", मित्रकेन सह "पुट्टक्कन हैवे(२०११)। तमिळु-तेलुगु द्विभाषा चित्राणि-"पयनम्","गगनम्(२०११),"गौरवम्(२०१३)"।

सम्प्रति सः "ऒग्गरणे","उलवचारु बिरियानि","उन् समयल् अरयिल्" इति कन्नड, तेलुगु, तमिळु भाषय निर्माणम् कृतवन्तः।

प्रकाष् राज् अनेक राष्ट्र प्रशस्तिम् अत्युत्तम नटः, पोषक नटः, खलनायक इति वर्गे स्वीकृतः।

अन्तिमे प्रकाष् राज् सुप्रतिष्टितयशस् अभिनेतः, निर्देशकः, निर्मापकः च अस्ति।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रकाश_राज&oldid=478529" इत्यस्माद् प्रतिप्राप्तम्