प्रभद्रकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


प्रभद्रकम्।

प्रतिचरणम् अक्षरसङ्ख्या 22

भ्रौ नरना रनावथ गुरुर्दिगर्कविरमं हि भद्रकमिदम्। - केदारभट्टकृत- वृत्तरत्नाकर:३.१०३

ऽ।। ऽ।ऽ ।।। ऽ।ऽ ।।। ऽ।ऽ ।।। ऽ

भ र न र न र न ग ।

यति: दशभि: द्वादशभि:च।

उदाहरणम् -

यद्यपि जन्ममृत्युरहितो निजां प्रकृतिमास्थितोऽहमसकृद्जन्म लभे विलोक्य सबलं त्वधर्ममथ धर्महानिमपि च। सज्जनरक्षणं खलजनप्रणाशमथ धर्मसंस्थितिमिह ,साधयितुं च दिव्यजननं ममेति यदि वेत्ति नैति जननम्॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रभद्रकम्&oldid=408962" इत्यस्माद् प्रतिप्राप्तम्