प्रमाणिकाछन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(प्रमाणिका इत्यस्मात् पुनर्निर्दिष्टम्)


प्रमाणिका जरौ लगौ।–केदारभट्टकृत वृत्तरत्नाकर:३.१९ ।ऽ। ऽ।ऽ ।ऽ ज र लग

उदाहरणम् –१ प्रियं वदेदृतं वदेद्धितं वदेन्मितं वदेत् । तपो य आचरेदिदं स सर्वदा सुखी भवेत्॥

उदाहरणम् – २ न येन वन्दितो गुरुर्न मातृदेवता तथा। मुखस्य तस्य दर्शनाद् भवेद्धि पापसञ्चय:॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रमाणिकाछन्दः&oldid=408964" इत्यस्माद् प्रतिप्राप्तम्